Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 5, 22.2 sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 77.1 bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 21, 53.2 vārayāmāsa ghorātmā kalpānte bhairavo yathā //
KūPur, 1, 25, 100.1 ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 1, 42, 1.3 kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ //
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 2, 2, 54.1 na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 7, 10.1 mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
KūPur, 2, 16, 39.2 kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ //
KūPur, 2, 21, 21.1 eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
KūPur, 2, 22, 69.2 itihāsapurāṇāni śrāddhakalpāṃśca śobhanān //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 43, 50.1 yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
KūPur, 2, 43, 50.2 anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ //