Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 34.2 sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam /
HBhVil, 4, 33.2 mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 379.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
HBhVil, 5, 421.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //