Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareyabrāhmaṇa
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 22.1 śūdrāṇām āryādhiṣṭhitānām ardhamāsi māsi vā vapanam āryavad ācamanakalpaḥ //
BaudhDhS, 1, 11, 8.2 yathoktenaiva kalpena śudhyanti ca sanābhaya iti //
BaudhDhS, 3, 5, 1.0 athātaḥ pavitrātipavitrasyāghamarṣaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 7, 8.1 payobhakṣa iti prathamaḥ kalpaḥ /
BaudhDhS, 3, 8, 1.1 athātaś cāndrāyaṇasya kalpaṃ vyākhyāsyāmaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 6, 9.1 sa evameva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 1, 7, 5.1 kalpādhyāyī ṛṣikalpaḥ //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 3, 7, 11.0 evam eva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 3, 9, 15.1 yathopākṛtau chandasām evam evam utsṛṣṭau kalpānām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 9.0 sarvadarvihomāṇām eṣa kalpaḥ //
BhārGS, 1, 10, 8.0 tasya cauḍena kalpo vyākhyātaḥ //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 3, 3, 9.0 atha yadi prayiyāset pravasathakalpo vyākhyātaḥ //
BhārGS, 3, 3, 13.0 saṃtiṣṭhata aupāsanakalpaḥ saṃtiṣṭhata aupāsanakalpaḥ //
BhārGS, 3, 3, 13.0 saṃtiṣṭhata aupāsanakalpaḥ saṃtiṣṭhata aupāsanakalpaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 7, 7, 4.0 tasyājyenaiva kalpo vyākhyāto 'nyatrādhiśrayaṇāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 37.0 pūrve kalpe bhūyāṃsīti śāṇḍilyaḥ //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
Gautamadharmasūtra
GautDhS, 1, 2, 2.1 nāsyācamanakalpo vidyate /
GautDhS, 1, 7, 1.1 āpatkalpo brāhmaṇasyābrāhmaṇād vidyopayogaḥ //
GautDhS, 1, 9, 67.1 manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 8, 10.0 sakṛd vā trir vaitenaiva kalpena //
GobhGS, 3, 2, 54.0 jyeṣṭhasāmno mahānāmnikenaivānugāpanakalpo vyākhyātaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 24, 22.0 mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma //
GB, 1, 1, 27, 26.0 mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 16, 11.0 tridhā baddha iti mantraḥ kalpo brāhmaṇam //
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
HirGS, 1, 26, 19.1 araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca //
HirGS, 1, 26, 21.1 vyākhyāto homakalpaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 19.0 yathaiṣāṃ gotrakalpaḥ kulakalpo vā //
JaimGS, 1, 11, 19.0 yathaiṣāṃ gotrakalpaḥ kulakalpo vā //
JaimGS, 1, 19, 64.0 ācāryakalpo vai //
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
JaimGS, 2, 8, 1.0 athāto 'naśnatsaṃhitāyāḥ kalpaṃ vyākhyāsyāmaḥ //
Kauśikasūtra
KauśS, 8, 8, 5.0 athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 8, 8, 8.0 sarve vedā dvikalpāḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 14, 4, 1.0 atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ //
Khādiragṛhyasūtra
KhādGS, 2, 5, 1.0 godāne caulavat kalpaḥ //
KhādGS, 3, 5, 33.0 eṣa eva piṇḍapitṛyajñakalpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 14.0 ekakalpānām avaiguṇyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 1.0 athāto haviṣyakalpaṃ vyākhyāsyāmaḥ //
KāṭhGS, 43, 2.0 brahmacārikalpena vratam upaiti //
KāṭhGS, 51, 1.0 atha paśukalpa uktaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 5.1 tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti /
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
MānGS, 1, 4, 14.1 śukriyasya pravargyakalpe niyamo vyākhyātas trayoviṃśaṃ tu saṃmīlya //
MānGS, 1, 5, 1.0 athāto 'ntarakalpaṃ vyākhyāsyāmaḥ //
MānGS, 1, 5, 7.0 śrāddhakalpena śeṣo vyākhyātaḥ //
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 2, 6, 1.0 athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 9, 6.0 tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ //
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 7.0 na kalpamātre //
PārGS, 2, 10, 14.0 brahmacāriṇaśca pūrvakalpena //
PārGS, 3, 9, 10.0 tasya śūlagavena kalpo vyākhyātaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
SVidhB, 1, 3, 6.1 suvarmahāḥ suvarmayā ity etābhyāṃ darśapūrṇamāsāv etenaiva kalpena //
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 1, 4, 5.1 māsam etena kalpenā va indraṃ kṛviṃ yatheti daśatāptoryāmāṇam //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 1, 8, 3.0 tān pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 5.0 tāṃ pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 10.1 vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
Taittirīyasaṃhitā
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 5, 4, 8, 43.0 kalpāñ juhoty akᄆptasya kᄆptyai //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 10, 22, 7.0 sarveṣāṃ paśubandhānām eṣa kalpaḥ //
Vaitānasūtra
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 20.1 api vaitena kalpena gāyatrīṃ parivartayet //
Vārāhagṛhyasūtra
VārGS, 4, 1.2 yathā vā kulakalpaḥ //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 6, 32.0 mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 5.0 teṣāṃ sa evācamanakalpaḥ //
ĀpDhS, 2, 8, 11.0 chandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā chandovicitir iti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 18.0 sarpir māṃsam iti prathamaḥ kalpaḥ //
ĀpDhS, 2, 19, 20.0 maghāsu cādhikaṃ śrāddhakalpena sarpir brāhmaṇān bhojayet //
Āpastambagṛhyasūtra
ĀpGS, 22, 12.1 tasyā māsiśrāddhena kalpo vyākhyātaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 3.1 yathopalambhaṃ nitye kalpe dogdhi //
ĀpŚS, 6, 7, 9.1 yathopalambhaṃ nitye kalpa unnayati //
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 29, 19.0 eṣo 'nyeṣāṃ nānābījānāṃ samavetānāṃ kalpaḥ //
ĀpŚS, 13, 23, 7.0 tasyā nirūḍhapaśubandhavatkalpaḥ //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 18, 1, 4.1 tasya ṣoḍaśivatkalpaḥ //
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 1, 14.1 teṣāṃ pūrveṇa kalpo vyākhyātaḥ //
ĀpŚS, 18, 1, 16.1 teṣāṃ ṣoḍaśipātravatkalpaḥ //
ĀpŚS, 18, 2, 2.1 teṣāṃ pūrvavat kalpaḥ //
ĀpŚS, 18, 2, 4.1 teṣāṃ pūrvavat kalpaḥ //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 19, 1, 2.1 tasyā nirūḍhapaśubandhavat kalpaḥ //
ĀpŚS, 19, 1, 6.1 vyākhyātaś carukalpaḥ //
ĀpŚS, 19, 1, 7.1 śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 19, 4, 7.1 māsaram ṛjīṣakalpena pratipādayati //
ĀpŚS, 19, 5, 2.1 tasyāḥ pūrvavatkalpaḥ //
ĀpŚS, 19, 16, 2.1 teṣāṃ nirūḍhapaśubandhavatkalpaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 1.0 atha paśukalpaḥ //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 5, 3.0 piṇḍapitṛyajñakalpena //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 5, 15.0 samāvṛtto brahmacārikalpena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
ŚāṅkhGS, 1, 9, 19.1 vyākhyātaḥ pratiśrute homakalpaḥ //
ŚāṅkhGS, 2, 11, 2.0 tasyopanayanena kalpo vyākhyātaḥ //
ŚāṅkhGS, 2, 14, 2.0 vyākhyāto homakalpaḥ //
ŚāṅkhGS, 4, 1, 13.0 agnaukaraṇādi piṇḍapitṛyajñena kalpo vyākhyātaḥ //
ŚāṅkhGS, 4, 7, 53.0 vidyutstanayitnuvarṣavarjaṃ kalpe varṣavad ardhaṣaṣṭheṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 1.0 athāto maṇikalpaḥ //
Ṛgveda
ṚV, 9, 9, 7.1 avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā /
Arthaśāstra
ArthaŚ, 1, 3, 3.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chandovicitir jyotiṣam iti cāṅgāni //
ArthaŚ, 2, 3, 35.2 uṣṭragrīvyo 'gnisaṃyogāḥ kupyakalpe ca yo vidhiḥ //
ArthaŚ, 2, 15, 12.1 dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 18, 14.1 paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 72.1 etenaiva kalpena vidyuddagdhasya vṛkṣasya kīlakā vyākhyātāḥ //
Avadānaśataka
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 13, 6.7 na praṇaśyanti karmāṇy api kalpaśatair api /
AvŚat, 14, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 15, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 16, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 17, 15.1 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 18, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 19, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 11.4 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.33 te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 105.0 purāṇaprokteṣu brāhmaṇakalpeṣu //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 9, 5.1 tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 12, 45.2 tamevānyena kalpena dharmamasmai vyabhāṣata //
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 13, 26.2 snehasya sa bhiṣagdṛṣṭaḥ kalpaḥ prāthamakalpikaḥ //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 93.4 auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate //
Ca, Vim., 8, 135.3 iti kalpasaṃgraho vamanadravyāṇām /
Ca, Vim., 8, 135.4 kalpameṣāṃ vistāreṇottarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 136.2 iti kalpasaṃgraho virecanadravyāṇām /
Ca, Vim., 8, 136.3 kalpameṣāṃ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Indr., 5, 5.2 viśantyanena kalpena tasyāpi maraṇaṃ dhruvam //
Ca, Cik., 1, 37.1 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ /
Ca, Cik., 2, 17.2 bhavantyamṛtakalpāni prayuktāni yathāvidhi //
Ca, Cik., 3, 227.2 dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate //
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 4, 43.2 raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate //
Ca, Cik., 4, 76.2 pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra //
Ca, Cik., 4, 105.1 pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau /
Ca, Cik., 30, 289.1 asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca /
Ca, Si., 12, 40.1 saptadaśauṣadhādhyāyasiddhikalpairapūrayat /
Ca, Cik., 1, 3, 12.2 śarkarāmadhukalpāni snehavanti mṛdūni ca //
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 5.2 vīryabaladhyānaprajñā niṣevitā kalpaniyutāni //
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
LalVis, 4, 10.1 sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
LalVis, 4, 12.1 na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 4.1 tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo 'bhūt /
Mahābhārata
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 15, 9.2 anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ //
MBh, 1, 113, 40.44 kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ /
MBh, 1, 113, 40.44 kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 165, 11.2 lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna /
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 3, 13, 108.2 pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana //
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 73, 17.2 etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā //
MBh, 3, 83, 89.2 ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ //
MBh, 3, 88, 29.2 ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ //
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 135, 11.2 karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame //
MBh, 3, 146, 82.1 imānyamṛtakalpāni mūlāni ca phalāni ca /
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 247, 22.2 na kalpaparivarteṣu parivartanti te tathā //
MBh, 5, 70, 42.1 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava /
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, 61, 51.1 ātmayone mahābhāga kalpasaṃkṣepatatpara /
MBh, 8, 27, 93.2 na me sa prathamaḥ kalpo nidhane svargam icchataḥ //
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 108, 3.1 ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca /
MBh, 12, 128, 24.2 vahataḥ prathamaṃ kalpam anukalpena jīvanam //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 159, 16.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 176, 6.2 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 211, 19.1 tasmai paramakalpāya praṇatāya ca dharmataḥ /
MBh, 12, 212, 4.2 kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ //
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 259, 34.1 atha prathamakalpena satyavan saṃkaro bhavet /
MBh, 12, 262, 12.1 ya eva prathamaḥ kalpastam evābhyācaran saha /
MBh, 12, 271, 62.1 arvāk sthitastu yaḥ sthāyī kalpānte parivartate /
MBh, 12, 291, 14.1 yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam /
MBh, 12, 291, 14.2 daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate /
MBh, 12, 299, 1.3 pañca kalpasahasrāṇi dviguṇānyahar ucyate //
MBh, 12, 299, 6.2 daśa kalpasahasrāṇi pādonānyahar ucyate /
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 323, 1.2 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute /
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 330, 34.1 pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 340, 11.1 yathā yena ca kalpena sa tasmai dvijasattamaḥ /
MBh, 13, 10, 34.2 kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ /
MBh, 13, 14, 185.2 kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati //
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 17, 75.2 itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ //
MBh, 13, 53, 52.2 pasparśāmṛtakalpābhyāṃ snehād bharatasattama //
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 63, 1.3 nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me //
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 107, 49.1 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite /
MBh, 13, 110, 39.1 aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca /
MBh, 13, 110, 58.1 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca /
MBh, 13, 110, 71.1 phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam /
MBh, 13, 110, 80.1 tatra kalpasahasraṃ sa kāntābhiḥ saha modate /
MBh, 13, 110, 102.1 tatra kalpasahasraṃ vai vasate strīśatāvṛte /
MBh, 13, 110, 110.2 yugakalpasahasrāṇi trīṇyāvasati vai sukham //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 112, 110.1 striyo 'pyetena kalpena kṛtvā pāpam avāpnuyuḥ /
MBh, 14, 49, 9.1 vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā /
MBh, 14, 49, 28.2 vyākhyātaṃ pūrvakalpena yathā rathipadātinau //
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
Manusmṛti
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 4, 259.2 snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //
ManuS, 5, 72.2 yathoktenaiva kalpena śudhyanti tu sanābhayaḥ //
ManuS, 5, 74.1 saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
ManuS, 5, 140.2 vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 30.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
ManuS, 12, 69.1 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ /
Rāmāyaṇa
Rām, Ay, 14, 19.2 kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ //
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 69, 4.2 phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ //
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Rām, Ki, 36, 9.2 sāmadānādibhiḥ kalpair āśu preṣaya vānarān //
Rām, Ki, 36, 29.2 amṛtasvādukalpāni dadṛśus tatra vānarāḥ //
Rām, Ki, 42, 36.2 viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ //
Rām, Su, 1, 2.2 dhīraḥ salilakalpeṣu vicacāra yathāsukham //
Saundarānanda
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 1, 16.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ /
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 16, 11.2 evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //
Amarakośa
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 1, 149.1 saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi /
AKośa, 2, 447.1 dhyānayogāsane brahmāsanaṃ kalpe vidhikramau /
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 28.2 bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham //
AHS, Sū., 1, 44.2 kalpo vamer virekasya tatsiddhir vastikalpanā //
AHS, Sū., 16, 17.1 snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt /
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā /
AHS, Cikitsitasthāna, 3, 120.1 maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Kalpasiddhisthāna, 2, 2.2 kalpavaiśeṣyam āsādya jāyate sarvarogajit //
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
AHS, Utt., 39, 81.2 bhavanty amṛtakalpāni prayuktāni yathāvidhi //
AHS, Utt., 39, 155.2 kālānusāryāgurucandanānāṃ vadanti paunarnavam eva kalpam //
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
Bodhicaryāvatāra
BoCA, 1, 7.1 kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva /
BoCA, 1, 34.2 kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha //
BoCA, 3, 5.2 kalpānanantāṃstiṣṭhantu mā bhūd andhamidaṃ jagat //
BoCA, 3, 8.2 durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam //
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 4, 21.1 ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate /
BoCA, 6, 1.2 kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //
BoCA, 7, 21.2 kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati //
BoCA, 7, 33.2 ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
BoCA, 8, 155.1 aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatas tava /
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 5, 129.2 purī bhogavatī nāma vasatiḥ kalpajīvinām //
BKŚS, 22, 213.1 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ /
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 242.1 tasya khalu kalpastādṛśaḥ //
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 2, 675.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 5, 17.0 asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 10, 3.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 11, 90.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 11, 102.1 te caitatkarma kṛtvā pāpakamakuśalam ekanavatikalpān apāyeṣūpapannāḥ //
Divyāv, 13, 481.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 96.1 tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā //
Divyāv, 17, 96.1 tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 406.1 sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ //
Divyāv, 17, 407.1 kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni //
Divyāv, 17, 408.1 taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 19, 452.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Harivaṃśa
HV, 7, 52.3 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate //
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
HV, 13, 12.2 eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ //
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
HV, 23, 30.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ /
Kumārasaṃbhava
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 5, 2.10 dūtīkalpaṃ ca sakalam ācaret /
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
KāSū, 6, 3, 11.1 evam etena kalpena sthitā veśyā parigrahe /
KāSū, 6, 5, 32.2 parigrahakalpaṃ vācaret //
Kātyāyanasmṛti
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
KātySmṛ, 1, 643.2 kalpakoṭiśataṃ martyas tiryagyonau ca jāyate //
Kāvyādarśa
KāvĀ, 1, 19.2 kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti //
Kūrmapurāṇa
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 5, 22.2 sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 77.1 bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 16, 62.2 dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 21, 53.2 vārayāmāsa ghorātmā kalpānte bhairavo yathā //
KūPur, 1, 25, 100.1 ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 1, 42, 1.3 kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ //
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 2, 2, 54.1 na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 7, 10.1 mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
KūPur, 2, 16, 39.2 kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ //
KūPur, 2, 21, 21.1 eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
KūPur, 2, 22, 69.2 itihāsapurāṇāni śrāddhakalpāṃśca śobhanān //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 43, 50.1 yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
KūPur, 2, 43, 50.2 anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ //
Laṅkāvatārasūtra
LAS, 2, 121.2 tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 2, 9.1 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu /
LiPur, 1, 2, 14.2 vyāsāvatārāś ca tathā kalpamanvantarāṇi ca //
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 2, 16.1 meghavāhanakalpasya vṛttāntaṃ rudragauravam /
LiPur, 1, 2, 36.2 kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca //
LiPur, 1, 4, 36.2 caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ //
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 4, 40.1 kalpāvasānikāṃstyaktvā pralaye samupasthite /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 4, 49.1 evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 4, 49.2 koṭikoṭisahasrāṇi kalpānāṃ munisattamāḥ //
LiPur, 1, 4, 54.2 asaṃkhyātāś ca kalpākhyā hyasaṃkhyātāḥ pitāmahāḥ //
LiPur, 1, 7, 12.3 kalpeṣu kasminkalpe no vaktumarhasi cātra tān //
LiPur, 1, 7, 12.3 kalpeṣu kasminkalpe no vaktumarhasi cātra tān //
LiPur, 1, 7, 13.2 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare /
LiPur, 1, 7, 20.1 asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca /
LiPur, 1, 7, 21.1 vaivasvatāntare kalpe vārāhe ye ca tān punaḥ /
LiPur, 1, 7, 22.3 tathaiva cordhvakalpeṣu siddhānvaivasvatāntare //
LiPur, 1, 7, 29.2 samatīteṣu kalpeṣu tathā cānāgateṣu vai //
LiPur, 1, 8, 40.1 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ /
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 11, 2.3 ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ //
LiPur, 1, 12, 1.2 tatastriṃśattamaḥ kalpo rakto nāma prakīrtitaḥ /
LiPur, 1, 12, 7.2 tasmāddhyānabalaṃ prāpya kalpe kalpe prayatnataḥ //
LiPur, 1, 12, 7.2 tasmāddhyānabalaṃ prāpya kalpe kalpe prayatnataḥ //
LiPur, 1, 13, 1.2 ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ /
LiPur, 1, 14, 1.2 tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ /
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 15, 1.2 tatastasmin gate kalpe kṛṣṇavarṇe bhayānake /
LiPur, 1, 16, 1.2 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ /
LiPur, 1, 16, 24.2 evaṃ yo vartate kalpo viśvarūpastvasau mataḥ //
LiPur, 1, 16, 26.2 tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam //
LiPur, 1, 19, 13.2 pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ //
LiPur, 1, 20, 1.2 kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat /
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 20, 93.1 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca /
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 25.1 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ /
LiPur, 1, 24, 9.1 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ /
LiPur, 1, 24, 10.1 tadā caturyugāvasthe tasminkalpe yugāntike /
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 37, 10.2 samatītāni kalpānāṃ tāvaccheṣāparatraye //
LiPur, 1, 37, 16.3 kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 37, 17.2 janārdano jagannāthaḥ kalpe vai meghavāhane //
LiPur, 1, 37, 20.1 tadā taṃ kalpamāhurvai meghavāhanasaṃjñayā /
LiPur, 1, 39, 12.2 saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge //
LiPur, 1, 40, 91.2 tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ //
LiPur, 1, 40, 95.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
LiPur, 1, 40, 95.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 54, 54.1 pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ /
LiPur, 1, 54, 54.2 kalpānte te ca varṣanti rātrau nāśāya śāradāḥ //
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 59.1 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ /
LiPur, 1, 65, 100.1 itihāsaś ca kalpaś ca damano jagadīśvaraḥ /
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 70, 114.1 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ /
LiPur, 1, 70, 123.2 akarotsa tanūmanyāṃ kalpādiṣu yathāpurā //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 79, 1.3 kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ //
LiPur, 1, 84, 45.2 bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā //
LiPur, 1, 85, 27.1 pūrvakalpasamudbhūtāñchrutavanto yathā purā /
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 1, 86, 52.2 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca //
LiPur, 1, 94, 9.2 kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam //
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 60.1 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ /
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 8, 12.2 tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā //
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
LiPur, 2, 8, 30.2 kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai //
LiPur, 2, 17, 16.2 itihāsapurāṇāni kalpo'haṃ kalpanāpyaham //
Matsyapurāṇa
MPur, 1, 6.2 tānyevāmṛtakalpāni śrotum icchāmahe punaḥ //
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
MPur, 6, 26.2 vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca //
MPur, 9, 38.2 kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā //
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 21, 41.2 kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate //
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 28, 12.1 tanme mathnāti hṛdayam agnikalpamivāraṇam /
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 48, 26.2 mahāyogitvamāyuśca kalpasya parimāṇakam //
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 6.2 matsyarūpeṇa ca punaḥ kalpādāvudakārṇave //
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 53, 28.1 yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca /
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 53, 34.1 rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 40.1 mānavasya prasaṅgena kalpasya munisattamāḥ /
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
MPur, 53, 50.1 śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ /
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 53, 53.1 yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam /
MPur, 53, 56.1 bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ /
MPur, 53, 63.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 53, 73.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 56, 11.2 kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam /
MPur, 57, 26.2 trailokyādhipatirbhūtvā saptakalpaśatatrayam /
MPur, 58, 55.2 sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca //
MPur, 60, 46.3 pūjyamāno vasetsamyagyāvatkalpāyutatrayam //
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 66, 18.0 brahmaloke vased rājanyāvat kalpāyutatrayam //
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 68, 6.1 bhaviṣyati ca vārāho yatra kalpastapodhana /
MPur, 69, 1.2 purā rathaṃtare kalpe paripṛṣṭo mahātmanā /
MPur, 69, 5.2 asmādrathaṃtarātkalpāttrayoviṃśāt punaryadā /
MPur, 69, 5.3 vārāho bhavitā kalpastasya manvantare śubhe //
MPur, 69, 57.3 yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate //
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 77, 16.2 kalpamekaṃ vasetsvarge tato yāti paraṃ padam //
MPur, 78, 10.1 kalpe kalpe lokānsapta gatvā pṛthakpṛthak /
MPur, 78, 10.1 kalpe kalpe lokānsapta gatvā pṛthakpṛthak /
MPur, 79, 13.2 vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate //
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 84, 9.2 umāloke vasetkalpaṃ tato yāti parāṃ gatim //
MPur, 85, 9.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 86, 6.3 tatra kalpaśataṃ tiṣṭhettato yāti parāṃ gatim //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 90, 10.1 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa /
MPur, 92, 5.1 mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ /
MPur, 92, 15.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 93, 115.2 yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 100, 1.2 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ /
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 101, 10.2 kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ /
MPur, 101, 16.2 gaurīloke vasetkalpaṃ saubhāgyavratamucyate //
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 101, 32.2 kalpānte bhūpatirnūnam ānandavratamucyate //
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 36.3 sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 101, 54.3 kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam //
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 71.3 kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam //
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 101, 81.3 kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam //
MPur, 104, 1.2 bhagavañchrotumicchāmi purā kalpe yathāsthitam /
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 126, 45.1 kalpādau samprayuktāśca vahantyābhūtasaṃplavam /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 136, 13.1 indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā /
MPur, 139, 12.1 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam /
MPur, 139, 40.2 śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ //
MPur, 142, 36.1 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ /
MPur, 142, 37.1 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā /
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 142, 46.2 mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ /
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 1.2 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa /
MPur, 145, 1.2 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa /
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 206.2 kalpāntadahanālokāmajayyāṃ jvalanastataḥ //
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 164, 4.2 kathaṃ pādme mahākalpe tava padmamayaṃ jagat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 15, 4.0 āha brahmacārikalpe madhumāṃsalavaṇavarjamiti //
Saṃvitsiddhi
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
Suśrutasaṃhitā
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 3, 3.2 tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṃśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṃśac cikitsitāni aṣṭau kalpāḥ tad uttaraṃ ṣaṭsaṣṭiḥ //
Su, Sū., 14, 42.1 kalpair etaistribhir vaidyaḥ prayateta yathāvidhi /
Su, Sū., 27, 18.1 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke //
Su, Sū., 43, 6.1 kṛtavedhanānāmapyeṣa eva kalpaḥ //
Su, Sū., 44, 34.2 eṣa eva surākalpo vamaneṣvapi kīrtitaḥ //
Su, Sū., 44, 91.2 kalpāḥ ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ //
Su, Cik., 1, 124.2 cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ //
Su, Cik., 2, 88.2 kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam //
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 15, 44.1 balākalpenātibalāguḍūcyādityaparṇiṣu /
Su, Cik., 19, 64.1 dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 27, 9.1 kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.2 snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Ka., 3, 1.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 4, 1.1 athātaḥ sarpadaṣṭaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 5, 1.0 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 6, 1.1 athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 100.2 kalpe nānāprakārāṇi tānyapīha prayojayet //
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 25, 18.1 vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram //
Su, Utt., 39, 244.2 etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet /
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Sūryasiddhānta
SūrSiddh, 1, 19.1 sasaṃdhayas te manavaḥ kalpe jñeyāś caturdaśa /
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
SūrSiddh, 1, 20.2 kalpo brāhmam ahaḥ proktaṃ śarvarī tasya tāvatī //
SūrSiddh, 1, 21.2 āyuṣo 'rdhamitaṃ tasya śeṣakalpo 'yam ādimaḥ //
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
SūrSiddh, 1, 40.2 ete sahasraguṇitāḥ kalpe syur bhagaṇādayaḥ //
SūrSiddh, 1, 41.1 prāggateḥ sūryamandasya kalpe saptāṣṭavahnayaḥ /
SūrSiddh, 1, 44.1 śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ /
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 1, 1, 8.1 kalpān kalpavikalpāṃś ca caturyugavikalpitān /
ViPur, 1, 1, 8.1 kalpān kalpavikalpāṃś ca caturyugavikalpitān /
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 62.1 tamoudrekī ca kalpānte rudrarūpī janārdanaḥ /
ViPur, 1, 3, 27.2 tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ //
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 4, 8.1 akarot sa tanūm anyāṃ kalpādiṣu yathā purā /
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 12, 93.2 tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 2, 12, 3.2 kalpamekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ //
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 2, 50.2 sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate //
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 3, 6, 15.1 ākhyānaiścāpyupākhyānairgāthābhiḥ kalpaśuddhibhiḥ /
ViPur, 3, 8, 27.2 tasyāpi prathame kalpe pṛthivīparipālanam //
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 3, 2.1 brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ /
ViPur, 6, 3, 12.1 sa kalpas tatra manavaś caturdaśa mahāmune /
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
ViSmṛ, 20, 12.1 caturyugasahasram ca kalpaḥ //
ViSmṛ, 20, 24.1 caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ /
ViSmṛ, 20, 24.1 caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ /
ViSmṛ, 43, 23.1 eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante //
ViSmṛ, 44, 45.1 striyo 'pyetena kalpena hṛtvā doṣam avāpnuyuḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
Yājñavalkyasmṛti
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
Śikṣāsamuccaya
ŚiSam, 1, 58.7 yāvad anabhilāpyānabhilāpyair api kalpair ekam api lokadhātum atikramitum /
Abhidhānacintāmaṇi
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
AbhCint, 2, 93.1 vṛkṣaḥ kalpaḥ pārijāto mandāro haricandanaḥ /
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 51.2 karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum //
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 6, 25.2 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca //
BhāgPur, 2, 6, 38.1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
BhāgPur, 2, 6, 38.1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 8, 12.1 yāvān kalpo vikalpo vā yathā kālo 'numīyate /
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 2, 10, 47.1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
BhāgPur, 2, 10, 47.2 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu //
BhāgPur, 3, 3, 20.1 snigdhasmitāvalokena vācā pīyūṣakalpayā /
BhāgPur, 3, 9, 27.2 viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā //
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 24.1 niśāvasāna ārabdho lokakalpo 'nuvartate /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 11, 36.1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 10, 30.1 lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām /
BhāgPur, 11, 12, 11.2 kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ //
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
Bhāratamañjarī
BhāMañj, 1, 761.2 hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ //
BhāMañj, 5, 211.2 kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ //
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 711.1 tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā /
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Garuḍapurāṇa
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 37, 2.1 gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 114, 8.1 api kalpānilasyaiva turagasya mahodadheḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 3, 74.1 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
Kālikāpurāṇa
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
KālPur, 52, 5.2 sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte //
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
KālPur, 54, 4.2 prasiddhān sarvatantreṣu pūjākalpeṣu bhairava //
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 221.2 na tu kalpasahasrais tu bhaktihīnasya keśave //
Mātṛkābhedatantra
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
Narmamālā
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 2, 142.2 so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 21.0 parāśaraśabdenātrātītakalpotpanno vivakṣitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.1 yadyapi paiṭhīnasinā kalpadvayamuktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 560.0 tatra dvitīyaḥ kalpo 'samānajātīyaviṣayaḥ //
Rasahṛdayatantra
RHT, 1, 32.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
Rasamañjarī
RMañj, 4, 22.1 brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /
Rasaratnasamuccaya
RRS, 1, 29.2 sa patennarake ghore yāvatkalpavikalpanā //
RRS, 1, 59.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RRS, 5, 97.1 samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /
RRS, 5, 97.1 samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 11, 91.2 yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //
RRS, 12, 88.1 anyathā narake tāvad yāvat kalpavikalpanā /
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, R.kh., 9, 11.1 sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /
RRĀ, R.kh., 9, 11.1 sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 176.1 varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 186.1 sahasravedhī guṭikā aṣṭakalpāntarakṣikā /
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 114.2 mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam /
RRĀ, Ras.kh., 8, 98.2 phalāni bhakṣayettāni jīvetkalpaśatatrayam //
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 152.2 bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ //
RRĀ, Ras.kh., 8, 176.1 valīpalitanirmukto jīvetkalpaśatatrayam /
Rasendracintāmaṇi
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 3, 157.3 phalamasya kalpapramitamāyuḥ /
RCint, 3, 196.2 mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //
RCint, 7, 36.1 brahmacaryapradhānaṃ hi viṣakalpe samācaret /
RCint, 8, 188.1 vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
Rasendracūḍāmaṇi
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
Rasārṇava
RArṇ, 12, 117.1 atha raktasnuhīkalpaṃ vakṣyāmi surasundari /
RArṇ, 12, 246.2 jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //
RArṇ, 12, 254.2 avadhyo devadaityānāṃ kalpāyuśca prajāyate //
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 14, 54.2 jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //
RArṇ, 14, 63.1 jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 17.1, 1.0 acchapeyākhyaḥ kalpaḥ prayogaḥ snehasya śreṣṭhaḥ praśasyatamaḥ //
Skandapurāṇa
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 4, 22.2 prajā dhārayato yogādasminkalpa upasthite //
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
SkPur, 13, 17.2 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 16.3 evamātmanyasatkalpāḥ prakāśasyaiva santy amī /
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.3 bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Tantrāloka
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 89.1 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
TĀ, 4, 164.1 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 9, 5.1 āste sāmānyakalpena tananād vyāptṛbhāvataḥ /
TĀ, 17, 109.1 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 kalpakoṭisahasreṇa tasya siddhirna jāyate /
Ānandakanda
ĀK, 1, 2, 5.2 rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam //
ĀK, 1, 2, 168.2 saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive //
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 7, 84.2 kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 12, 191.2 jarāmaraṇanirmukto jīvetkalpaśatatrayam //
ĀK, 1, 15, 56.2 vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum //
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 92.1 atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu /
ĀK, 1, 15, 102.7 atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam /
ĀK, 1, 15, 111.2 atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam //
ĀK, 1, 15, 131.3 atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ /
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 15, 156.2 atha vakṣyāmi deveśi kalpamāmalakībhavam //
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 202.1 atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati /
ĀK, 1, 15, 205.2 atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati //
ĀK, 1, 15, 209.2 divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 219.1 atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 15, 253.2 atha bravīmi deveśi musalīkalpamuttamam //
ĀK, 1, 15, 258.1 athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati /
ĀK, 1, 15, 266.2 atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 15, 305.1 atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //
ĀK, 1, 15, 380.4 evaṃvidhasya kalpasya trividhaṃ mantramīritam //
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 15, 500.1 atha vakṣyāmi deveśi kañcukīkalpamuttamam /
ĀK, 1, 15, 511.1 atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
ĀK, 1, 15, 522.2 atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari //
ĀK, 1, 15, 579.2 athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 15, 588.1 atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca /
ĀK, 1, 15, 623.2 tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi //
ĀK, 1, 15, 627.1 atha vakṣyāmi deveśi brāhmīkalpamanuttamam /
ĀK, 1, 16, 1.1 atha bravīmyahaṃ devi kalpamaṅkolabījakam /
ĀK, 1, 16, 34.1 mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 17, 82.1 kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam /
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
ĀK, 1, 23, 458.1 jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
ĀK, 1, 23, 464.2 siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa //
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 645.1 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ /
ĀK, 1, 23, 653.2 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ //
ĀK, 1, 24, 154.2 khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ //
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
Āryāsaptaśatī
Āsapt, 2, 358.2 pañjaracakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ //
Āsapt, 2, 482.2 varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇikakalpaś ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.2 nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi /
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 2, 29.2, 1.0 candrāṃśukalpamiti atyarthaśuklam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 46.0 lohakalpaḥ samāptaḥ //
Haribhaktivilāsa
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 34.2 sakṛn nārāyaṇety uktvā pumān kalpaśatatrayam /
HBhVil, 4, 33.2 mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 379.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
HBhVil, 5, 421.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
Haṃsadūta
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 104.2 unmanī kalpalatikā sadya eva pravartate //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Kokilasaṃdeśa
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.1 kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
ParDhSmṛti, 1, 20.1 kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
RAK, 1, 208.1 athāparājitākalpaḥ /
RAK, 1, 230.1 atha brahmadaṇḍīkalpaḥ /
RAK, 1, 242.1 athāśvagandhākalpaḥ /
RAK, 1, 251.1 atha muṣalīkalpaḥ /
RAK, 1, 257.1 atha śṛṅkhalākalpaḥ /
RAK, 1, 261.1 atha jyotiṣmatīkalpaḥ /
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 302.1 atha śvetārkakalpaḥ /
RAK, 1, 323.1 atha gandhakakalpaḥ /
RAK, 1, 377.1 atha tālakakalpaḥ /
RAK, 1, 407.1 atha raktavajrīkalpaḥ /
RAK, 1, 415.1 athoccaṭākalpaḥ /
RAK, 1, 438.1 atha kuṣmāṇḍīkalpaḥ /
RAK, 1, 449.1 atheśvarīkalpaḥ /
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 128.1 yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena //
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 136.1 aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 48.1 kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate /
SDhPS, 3, 49.1 mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati //
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 52.1 tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 58.1 teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 3, 63.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati //
SDhPS, 3, 64.1 tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 4.1 dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 5.1 viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 6.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 36.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 6, 41.1 tasya ca bhagavato dvādaśāntarakalpān āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 42.1 viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 43.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 62.1 dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 63.1 viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 64.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 80.1 ratiprapūrṇaśca nāma sa kalpo bhaviṣyati //
SDhPS, 6, 82.1 caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 83.1 catvāriṃśacca antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 84.1 catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 23.0 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt //
SDhPS, 7, 26.0 sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt //
SDhPS, 7, 27.0 dvitīyamapyantarakalpam asthāt //
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
SDhPS, 7, 36.1 paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma //
SDhPS, 7, 39.1 tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya //
SDhPS, 7, 41.1 atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 24.1 sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
SDhPS, 8, 38.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 8, 40.1 aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 13.1 manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 9, 15.1 tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 48.1 paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 143.1 pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //
SDhPS, 11, 220.1 anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 12.1 api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.2 kalpakṣaye 'pi lokasya sthāvarasyetarasya ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.2 gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.2 gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.1 ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.1 ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.1 pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.1 evaṃ brāhme purā kalpe samudbhūteyamīśvarāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.2 mātsye kalpe mayā dṛṣṭā samākhyātā mayā śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 8, 39.2 vismṛtāhaṃ kathaṃ vipra dṛṣṭvā kalpe purātane /
SkPur (Rkh), Revākhaṇḍa, 8, 39.3 mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī //
SkPur (Rkh), Revākhaṇḍa, 8, 53.1 evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā /
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 10, 1.2 kasminkalpe mahābhāgā narmadeyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 3.1 atīte tu purā kalpe yatheyaṃ vartate 'nagha /
SkPur (Rkh), Revākhaṇḍa, 10, 3.2 asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho /
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 9.2 tataḥ kalpakṣaye prāpte teṣāṃ jñānamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 11, 19.1 ekībhavanti kalpānte yoge māheśvare gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 37.1 anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 13, 40.1 yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 13, 40.2 caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 13, 41.1 caturdaśa purā kalpā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 43.1 māhendram agnikalpaṃ ca jayantaṃ mārutaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 13, 44.1 ete kalpā mayā khyātā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 45.1 bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 13, 46.2 ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 3.3 yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 80, 9.2 śivasyānucaro bhūtvā modate kalpamakṣayam //
SkPur (Rkh), Revākhaṇḍa, 82, 15.3 kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 90, 114.2 eṣa te kathitaḥ kalpastiladhenor mayānagha //
SkPur (Rkh), Revākhaṇḍa, 111, 42.1 kalpamekaṃ vasitvā tu devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 3.1 kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 1.3 yatra siddhau purā kalpe naranārāyaṇāvṛṣī //
SkPur (Rkh), Revākhaṇḍa, 146, 3.2 purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 21.1 kalpakoṭisahasrāṇi pitarastena tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 67.2 kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 172, 42.1 te 'pi divyavimānena krīḍante kalpasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 187, 3.1 purā kalpe 'suragaṇairākrānte bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 189, 4.2 ādikalpe purā rājankṣīrode bhagavān hariḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 209, 94.1 kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.3 mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.2 ekaviṃśatikalpānāṃ tadvannāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
Sātvatatantra
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
Yogaratnākara
YRā, Dh., 195.0 brāhmaṇaḥ kalpyate kalpe guṭikāyāṃ ca bāhujaḥ //