Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 117.2 kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 9.3 pīḍitānyunnamantyāśu vātaśothaṃ tamādiśet //
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Sū., 18, 12.2 tanutvak cātisārī ca pittaśothaḥ sa ucyate //
Ca, Sū., 18, 15.2 sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 18, 19.2 āśu saṃjanayecchothaṃ jāyate 'syopajihvikā //
Ca, Sū., 18, 24.2 śothaṃ sarāgaṃ janayet piḍakā tasya jāyate //
Ca, Sū., 18, 27.2 jvarānte durjayo 'ntāya śothastasyopajāyate //
Ca, Sū., 18, 31.2 śothaṃ saṃjanayet kukṣāvudaraṃ tasya jāyate //
Ca, Sū., 18, 33.2 viśiṣṭā nāmarūpābhyāṃ nirdeśyāḥ śothasaṃgrahe //
Ca, Sū., 18, 35.1 janayanti bhṛśaṃ śothaṃ vedanāśca pṛthagvidhāḥ /
Ca, Sū., 18, 54.2 saṃkhyāṃ nimittaṃ rūpāṇi śothānāṃ sādhyatāṃ na ca /
Ca, Sū., 18, 54.3 teṣāṃ teṣāṃ vikārāṇāṃ śothāṃstāṃstāṃśca pūrvajān //
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 103.1 kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Ca, Nid., 8, 18.1 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca /
Ca, Cik., 3, 288.1 śothaḥ saṃjāyate tena kaścideva pramucyate /
Ca, Cik., 5, 95.2 hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ //
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Amarakośa
AKośa, 2, 316.2 śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Nid., 16, 25.2 hānavye paścime dante mahāñchotho mahārujaḥ //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Utt., 44, 5.1 tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ /
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 51, 43.2 pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ //
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Garuḍapurāṇa
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 154, 6.2 tamaḥpraveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphasrutiḥ //
GarPur, 1, 156, 17.1 sāndrottho netrayoḥ śothaḥ śakṛdbhavedo 'thavā grahaḥ /
GarPur, 1, 156, 20.2 āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca //
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 160, 45.1 hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam /
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 162, 10.2 śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā //
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 162, 18.2 upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ //
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
GarPur, 1, 162, 22.2 utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ //
GarPur, 1, 162, 25.1 sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ /
GarPur, 1, 162, 29.1 ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
GarPur, 1, 162, 30.2 vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ //
GarPur, 1, 162, 40.2 navo 'nupadravaḥ śothaḥ sādhyo 'sādhyaḥ pureritaḥ //
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 5.2 śothasphuraṇanistodabhedāyāsārtiharṣavān //
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 167, 14.1 rakte śotho 'tiruk todas tāmrāś cimicimāyate /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 167, 34.1 śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
GarPur, 1, 167, 34.3 calalagrano mṛduḥ śītaḥ śotho gātreṣu rocakaḥ //
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 161.2 keśyā netrahitā hanti śūlaśothāmamārutān /
MPālNigh, Abhayādivarga, 173.2 śophaśvāsasamīrāsravātaśothodarāpahā //
MPālNigh, Abhayādivarga, 295.2 piṇḍāro madhuraḥ śītaḥ śothapittakaphāpahaḥ //
MPālNigh, Abhayādivarga, 310.2 śothaharā kuṣṭhapittaśleṣmaharā sarā //
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 3.0 tādṛk kalpate mahataḥ anye śothā nātighanaṃ kusumakalikāmadhyasthaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
Rasamañjarī
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
Rasendracintāmaṇi
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
RCint, 8, 210.2 galaśothamantravṛddhimatisāraṃ sudāruṇam //
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Rasendrasārasaṃgraha
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
Rājanighaṇṭu
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
Abhinavacintāmaṇi
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 47.2 hanti ślīpadaśothārśaānāhodaramārutān //
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 146.3 vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā //
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 166.1 śothaśvāsasamīrāsravātaśūlodarāpahā /
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 185.3 śothakāsakaphaśvāsapīnasajvaramārutān //
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 199.2 varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā //
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 25.2 vibandhādhmānaśothāmatandrāhikkājvarāsrajit /
BhPr, 6, Karpūrādivarga, 100.3 śothakāsavraṇaśvāsaśūlasidhmagrahāpahā //
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, Guḍūcyādivarga, 54.1 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
BhPr, 6, 8, 27.2 śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 49.2 kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 64.3 arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 126.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /
BhPr, 6, 8, 147.2 khaṭī dāhāsrajicchītā madhurā viṣaśothajit //
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
BhPr, 7, 3, 69.2 śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //
BhPr, 7, 3, 72.2 kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //
BhPr, 7, 3, 145.1 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.2 pītaṃ samastapittaṃ śothakaphaṃ śūlam upākaroti /
Yogaratnākara
YRā, Dh., 93.1 maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit /