Occurrences

Carakasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 18, 33.2 viśiṣṭā nāmarūpābhyāṃ nirdeśyāḥ śothasaṃgrahe //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 103.1 kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Garuḍapurāṇa
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 162, 18.2 upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ //
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 5.2 śothasphuraṇanistodabhedāyāsārtiharṣavān //
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 161.2 keśyā netrahitā hanti śūlaśothāmamārutān /
MPālNigh, Abhayādivarga, 173.2 śophaśvāsasamīrāsravātaśothodarāpahā //
MPālNigh, Abhayādivarga, 295.2 piṇḍāro madhuraḥ śītaḥ śothapittakaphāpahaḥ //
MPālNigh, Abhayādivarga, 310.2 śothaharā kuṣṭhapittaśleṣmaharā sarā //
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Rasamañjarī
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
Rasendracintāmaṇi
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
Rasendrasārasaṃgraha
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
Abhinavacintāmaṇi
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 47.2 hanti ślīpadaśothārśaānāhodaramārutān //
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 146.3 vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā //
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 166.1 śothaśvāsasamīrāsravātaśūlodarāpahā /
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 185.3 śothakāsakaphaśvāsapīnasajvaramārutān //
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 199.2 varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā //
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 25.2 vibandhādhmānaśothāmatandrāhikkājvarāsrajit /
BhPr, 6, Karpūrādivarga, 100.3 śothakāsavraṇaśvāsaśūlasidhmagrahāpahā //
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, Guḍūcyādivarga, 54.1 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 49.2 kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 147.2 khaṭī dāhāsrajicchītā madhurā viṣaśothajit //
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.2 pītaṃ samastapittaṃ śothakaphaṃ śūlam upākaroti /
Yogaratnākara
YRā, Dh., 93.1 maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit /