Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
Atharvaveda (Śaunaka)
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 7.3 āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
Kauśikasūtra
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
MuṇḍU, 3, 2, 1.1 sa vedaitat paramaṃ brahmadhāma yatra viśvaṃ nihitaṃ bhāti śubhram /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.2 āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balam astu tejaḥ /
Ṛgveda
ṚV, 1, 19, 5.1 ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ /
ṚV, 1, 35, 3.1 yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām /
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 167, 4.1 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ /
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 4.2 śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ //
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 3, 26, 2.1 taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam /
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 5, 5, 4.2 bhavā naḥ śubhra sātaye //
ṚV, 5, 34, 3.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ //
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 5, 42, 12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ //
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 75, 6.2 yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya //
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 8, 7, 2.1 yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 25.2 śubhrā vy añjata śriye //
ṚV, 8, 7, 28.2 yānti śubhrā riṇann apaḥ //
ṚV, 8, 20, 4.2 pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ //
ṚV, 8, 26, 19.2 vahethe śubhrayāvānā //
ṚV, 9, 14, 5.1 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā /
ṚV, 9, 15, 5.1 eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ /
ṚV, 9, 62, 5.1 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ /
ṚV, 9, 63, 26.1 pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ /
ṚV, 9, 66, 26.1 pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 10, 143, 3.1 narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 145.0 agrāntaśuddhaśubhravṛṣavarāhebhyaś ca //
Buddhacarita
BCar, 1, 16.1 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
Lalitavistara
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
Mahābhārata
MBh, 1, 43, 5.1 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam /
MBh, 1, 67, 2.2 nānāpattanaje śubhre maṇiratne ca śobhane //
MBh, 1, 68, 13.2 ājagāma tataḥ śubhrā duḥṣantaviditād vanāt /
MBh, 1, 96, 16.2 bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ //
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 118, 13.1 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca /
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 137, 13.1 kārayantu ca kulyāni śubhrāṇi ca mahānti ca /
MBh, 1, 172, 6.1 tena yajñena śubhreṇa hūyamānena yuktitaḥ /
MBh, 1, 188, 2.2 āsane kāñcane śubhre niṣasāda mahāmanāḥ //
MBh, 1, 192, 7.130 dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ /
MBh, 1, 192, 7.223 draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ /
MBh, 1, 196, 7.1 hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca /
MBh, 1, 198, 13.4 āsane kāñcane śubhre niṣasāda mahāmatiḥ /
MBh, 1, 212, 1.259 vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca /
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 1, 213, 46.4 muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ /
MBh, 1, 213, 56.7 ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ //
MBh, 2, 43, 32.2 dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā //
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 77, 2.1 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ /
MBh, 3, 113, 9.1 saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 221, 2.2 utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ //
MBh, 4, 15, 3.1 asti me śayanaṃ śubhraṃ tvadartham upakalpitam /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 5, 104, 26.2 hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram //
MBh, 5, 105, 3.2 hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama //
MBh, 5, 110, 16.2 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām //
MBh, 5, 112, 14.1 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām /
MBh, 5, 114, 5.3 hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām //
MBh, 5, 129, 21.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 129, 22.1 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā /
MBh, 5, 129, 34.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 141, 28.2 āsanāni ca śubhrāṇi sarveṣām upalakṣaye //
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 50, 50.1 agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha /
MBh, 6, 64, 18.2 śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha //
MBh, 6, 86, 4.1 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām /
MBh, 7, 2, 23.1 nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi /
MBh, 7, 56, 6.3 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan //
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 117, 37.1 asibhyāṃ carmaṇī śubhre vipule ca śarāvare /
MBh, 7, 124, 2.1 pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 26, 57.2 asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantam ugram //
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 62, 22.2 vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān //
MBh, 8, 68, 28.2 kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ //
MBh, 9, 4, 35.2 mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ //
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 15, 67.1 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam /
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 28, 69.2 śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca /
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
MBh, 9, 36, 4.1 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ /
MBh, 9, 42, 1.3 tasmiṃstīrthavare śubhre śoṇitaṃ samupāvahat //
MBh, 9, 53, 14.3 upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ //
MBh, 9, 53, 36.2 hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ //
MBh, 11, 19, 17.2 atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ //
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 40, 4.1 dānte śayyāsane śubhre jāmbūnadavibhūṣite /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 335, 44.2 kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ //
MBh, 13, 62, 46.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
MBh, 13, 65, 3.1 yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate /
MBh, 13, 70, 22.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
MBh, 13, 98, 18.2 śubhraṃ śataśalākaṃ vai sa pretya sukham edhate //
MBh, 13, 110, 116.2 vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati //
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
MBh, 14, 4, 24.3 kārayāmāsa śubhrāṇi bhājanāni sahasraśaḥ //
Manusmṛti
ManuS, 7, 76.2 guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam //
Rāmāyaṇa
Rām, Ay, 9, 40.2 śayānāṃ śayane śubhre vedyām agniśikhām iva //
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Su, 5, 39.2 bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ //
Rām, Su, 8, 16.2 vikṣiptau śayane śubhre pañcaśīrṣāvivoragau //
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Utt, 13, 4.1 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam /
Rām, Utt, 31, 35.1 narmadāpuline ramye śubhrābhrasadṛśaprabhe /
Amarakośa
AKośa, 1, 171.1 śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 94.1 sphaṭikaśubhrasurabhikarpūrakuḍavaṃ ca tatrāvapet tataḥ /
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 39.1 sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ /
BKŚS, 20, 20.2 samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ //
BKŚS, 22, 263.1 kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
Harivaṃśa
HV, 13, 14.2 parvatapravaraḥ śubhro nānāratnasamācitaḥ //
HV, 22, 5.3 yuktaṃ manojavaiḥ śubhrair yena bhāryāṃ samudvahat //
Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 11, 64.2 yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam //
Kāvyālaṃkāra
KāvyAl, 1, 46.2 amidbhiḥ śubhradṛgdṛṣṭairdviṣo jeghnīyiṣīṣṭa vaḥ //
KāvyAl, 2, 76.2 ekāntaśubhraśyāme tu puṇḍarīkāsitotpale //
Kūrmapurāṇa
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
KūPur, 1, 19, 74.2 bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram //
KūPur, 1, 22, 44.1 jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
KūPur, 1, 25, 21.2 ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahasraśaḥ //
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 42, 16.2 prāsādairvividhaiḥ śubhrairdevatāyatanairyutam //
KūPur, 1, 44, 5.2 dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam //
KūPur, 1, 44, 23.2 nāmnā kāntimatī śubhrā tatra somo virājate //
KūPur, 1, 45, 11.1 tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
KūPur, 1, 47, 51.2 śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṃkṛtam //
KūPur, 2, 37, 48.1 vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam /
KūPur, 2, 38, 19.2 ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam //
Liṅgapurāṇa
LiPur, 1, 31, 16.2 samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam //
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 44, 27.2 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram //
LiPur, 1, 48, 14.2 virājate purī śubhrā tayāsau parvataḥ śubhaḥ //
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 80, 23.1 suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe /
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
Matsyapurāṇa
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 58, 13.2 vyajanaṃ cāmare śubhre tāmrapātre suvistṛte //
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 122, 4.2 tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ //
MPur, 127, 1.3 atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ //
MPur, 153, 73.2 śaśiśubhrātapatreṇa sa tena syandanena tu //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 258.1 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā /
MPur, 154, 275.1 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām /
MPur, 154, 584.2 śayanaṃ śaśisaṃghātaśubhravastrottaracchadam //
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Viṣṇupurāṇa
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
ViPur, 2, 5, 11.1 bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam /
Viṣṇusmṛti
ViSmṛ, 1, 22.2 alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām //
Śatakatraya
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 14.2 sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ //
BhāgPur, 11, 10, 24.1 svapuṇyopacite śubhre vimāna upagīyate /
Bhāratamañjarī
BhāMañj, 1, 388.2 siṣeve haṃsaśubhreṇa cāmareṇāmbujanmanā //
BhāMañj, 1, 1025.1 rājahaṃsaprabhaiḥ śubhracāmaraiḥ parisarpibhiḥ /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 5, 342.1 tasya dantāṃśunivahāḥ śubhrāḥ kṣaṇamasūcayan /
BhāMañj, 6, 25.2 jātā jambūnadī śubhrā jāmbunadavidhāyinī //
BhāMañj, 6, 401.1 śrīmānsamprāpya śibiraṃ śubhraṃ śantanujanmanaḥ /
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
BhāMañj, 7, 80.1 śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau /
BhāMañj, 7, 274.2 śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ //
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 8, 93.1 athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
BhāMañj, 10, 9.2 aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam //
BhāMañj, 11, 38.2 praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat //
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
BhāMañj, 13, 1786.1 chattraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt /
BhāMañj, 15, 25.1 jarāśubhreṣu keśeṣu praśānte viṣayādare /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //
Garuḍapurāṇa
GarPur, 1, 92, 7.1 vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
Kathāsaritsāgara
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //
Rasamañjarī
RMañj, 4, 6.1 śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /
Rasaprakāśasudhākara
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 2, 99.1 baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /
RPSudh, 4, 79.2 yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 7, 49.2 yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //
RPSudh, 11, 132.1 tāni śālisametāni tāvacchubhrāṇi kārayet /
Rasaratnasamuccaya
RRS, 3, 65.1 nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
RRS, 3, 132.0 tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //
RRS, 4, 16.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 4, 57.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
RRS, 6, 22.1 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
Rasaratnākara
RRĀ, Ras.kh., 3, 210.1 vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
RRĀ, V.kh., 1, 33.0 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 21.2 suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //
RRĀ, V.kh., 19, 28.2 bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 117.2 viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //
RRĀ, V.kh., 19, 119.1 pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
Rasendracūḍāmaṇi
RCūM, 11, 46.1 kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /
RCūM, 11, 51.2 nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
RCūM, 12, 9.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 12, 51.1 vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RCūM, 12, 51.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
Rasārṇava
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
Rājanighaṇṭu
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, Pipp., 189.2 sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam //
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
Skandapurāṇa
SkPur, 23, 18.1 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
Tantrāloka
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
Vetālapañcaviṃśatikā
VetPV, Intro, 44.1 mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam /
Ānandakanda
ĀK, 1, 2, 45.1 śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam /
ĀK, 1, 2, 97.2 śubhrā vaṃ bījasahitā vicintyā dravarūpikā //
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 310.2 kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam //
ĀK, 1, 7, 6.2 śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā //
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 1, 23, 238.2 ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 8, 57.2 gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.3 rasāyane bhavedvipraḥ śubhraḥ siddhyaṣṭadāyakaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
GherS, 6, 10.1 śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam /
Haribhaktivilāsa
HBhVil, 2, 91.2 tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram //
HBhVil, 4, 191.2 ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate /
Kaiyadevanighaṇṭu
KaiNigh, 2, 36.1 anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
Rasakāmadhenu
RKDh, 1, 5, 20.2 mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 57.2, 5.0 cañcalaśubhravastrasamānābhāsagarbham //
Rasasaṃketakalikā
RSK, 1, 43.1 atejā aguruḥ śubhro lohahā cācalo rasaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 7.1 paryaṅke vimale śubhre nānāstaraṇasaṃstṛte /
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 17.1 tatra tairbahulaiḥ śubhrair brāhmaṇair vedaparāgaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 20.1 pṛthagāyatanaiḥ śubhrair liṅgairvālukamṛnmayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 86.2 āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 26, 154.1 kausumbhe vāsasī śubhre atasīpuṣpasannibhe /
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 60, 13.2 vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 3.1 brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala //
SkPur (Rkh), Revākhaṇḍa, 69, 11.2 dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 72, 55.2 dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 97, 61.1 gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 20.2 sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.1 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
Yogaratnākara
YRā, Dh., 5.1 vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam /
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //