Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 9, 15, 5.1 eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ /
ṚV, 9, 66, 26.1 pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ /
Mahābhārata
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
Harivaṃśa
HV, 22, 5.3 yuktaṃ manojavaiḥ śubhrair yena bhāryāṃ samudvahat //
Kūrmapurāṇa
KūPur, 1, 42, 16.2 prāsādairvividhaiḥ śubhrairdevatāyatanairyutam //
Liṅgapurāṇa
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
Matsyapurāṇa
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
Bhāratamañjarī
BhāMañj, 7, 80.1 śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau /
Rasaratnākara
RRĀ, V.kh., 19, 21.2 suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 17.1 tatra tairbahulaiḥ śubhrair brāhmaṇair vedaparāgaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //