Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Amarakośa
Gṛhastharatnākara
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 14.1 sāmudraśulko varaṃ rūpam uddhṛtya daśapaṇaṃ śatam //
Gautamadharmasūtra
GautDhS, 2, 1, 26.1 viṃśatibhāgaḥ śulkaḥ paṇye //
GautDhS, 3, 10, 23.1 bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
Amarakośa
AKośa, 2, 494.1 ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 29.2 gamanāgamane caiva sarvaṃ śulko vidhīyate //
Śukasaptati
Śusa, 23, 18.2 yāminīvanitotsaṅga śulkaḥ kṛṣṇaśiraḥsthitaḥ //