Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 42.1 śuśrūṣānuvrajyā ca yāvadadhyayanam //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 20, 15.0 karṣaṇaśuśrūṣādhikṛtatvāt //
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Gautamadharmasūtra
GautDhS, 1, 7, 2.1 anugamanaṃ śuśrūṣā //
Gopathabrāhmaṇa
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 11.0 daṇḍadhāraṇamagniparicaraṇaṃ guruśuśrūṣā bhikṣācaryā //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 7.0 śuśrūṣā śūdrasyetareṣāṃ varṇānām //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
Arthaśāstra
ArthaŚ, 1, 3, 8.1 śūdrasya dvijātiśuśrūṣā vārttā kārukuśīlavakarma ca //
ArthaŚ, 1, 5, 5.1 śuśrūṣāśravaṇagrahaṇadhāraṇavijñānohāpohatattvābhiniviṣṭabuddhiṃ vidyā vinayati netaram //
Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Cik., 1, 4, 38.2 arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca //
Mahābhārata
MBh, 1, 1, 82.1 guruśuśrūṣayā kuntyā yamayor vinayena ca /
MBh, 1, 2, 2.2 śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ /
MBh, 1, 3, 84.2 karma vā kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 14, 1.3 āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ //
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 116, 22.72 putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā /
MBh, 1, 188, 22.130 patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā /
MBh, 1, 215, 11.30 yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ /
MBh, 2, 65, 14.2 śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ //
MBh, 3, 149, 36.1 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate /
MBh, 3, 186, 100.2 śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā //
MBh, 3, 188, 42.2 bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana //
MBh, 3, 189, 13.1 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca /
MBh, 3, 196, 5.2 pativratānāṃ śuśrūṣā duṣkarā pratibhāti me //
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 196, 20.2 yā tu bhartari śuśrūṣā tayā svargam upāśnute //
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 204, 22.2 saputradāraḥ śuśrūṣāṃ nityam eva karomyaham //
MBh, 3, 204, 25.2 atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham //
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 205, 18.1 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava /
MBh, 3, 206, 4.2 mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ //
MBh, 3, 206, 5.1 tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi /
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 206, 32.2 mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ //
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 5, 34, 72.2 śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 36, 50.2 guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati //
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 70, 47.1 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ /
MBh, 5, 104, 19.2 śuśrūṣayā ca bhaktyā ca prītimān ityuvāca tam /
MBh, 9, 4, 19.2 kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā //
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 12, 3, 1.3 tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā //
MBh, 12, 61, 20.1 śuśrūṣāṃ satataṃ kurvan guroḥ sampraṇameta ca /
MBh, 12, 63, 12.1 śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 65, 18.1 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ /
MBh, 12, 66, 10.2 tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet //
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 136, 164.2 śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam //
MBh, 12, 174, 1.3 gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 215, 34.3 vṛddhaśuśrūṣayā śakra puruṣo labhate mahat //
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 319, 21.3 pitṛśuśrūṣayā siddhiṃ samprāpto 'yam anuttamām //
MBh, 12, 337, 10.2 śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā //
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
MBh, 12, 347, 7.1 viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat /
MBh, 13, 2, 87.2 tava śuśrūṣayā rājan rājaputryā vinirjitāḥ //
MBh, 13, 6, 16.2 vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam //
MBh, 13, 10, 14.2 śuśrūṣāṃ kartum icchāmi prapannāya prasīda me //
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 20, 18.1 ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatastathā /
MBh, 13, 24, 84.1 śuśrūṣābhistapobhiśca śrutam ādāya bhārata /
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 52, 33.1 yathādeśaṃ maharṣestu śuśrūṣāparamau tadā /
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 57, 21.2 devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati //
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 74, 6.2 ācāryaguruśuśrūṣāsvanukrośānukampane //
MBh, 13, 74, 21.2 śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārchati //
MBh, 13, 74, 26.1 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare /
MBh, 13, 74, 26.1 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare /
MBh, 13, 74, 26.2 mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare //
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 128, 56.2 śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu //
MBh, 13, 131, 27.2 śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ /
MBh, 13, 134, 35.1 śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca /
MBh, 13, 134, 42.1 śuśrūṣāṃ paricaryāṃ ca karotyavimanāḥ sadā /
MBh, 14, 18, 16.1 mātāpitrośca śuśrūṣā devatātithipūjanam /
MBh, 14, 37, 7.1 paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ /
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 14, 3.1 mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtānaghāḥ /
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 26, 18.1 tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī /
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
Manusmṛti
ManuS, 1, 91.2 eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 2, 241.2 anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ //
ManuS, 2, 248.2 prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
ManuS, 9, 28.1 apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 9, 330.2 śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ //
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
Rāmāyaṇa
Rām, Ay, 16, 48.2 yathā pitari śuśrūṣā tasya vā vacanakriyā //
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ār, 11, 8.1 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Utt, 2, 23.2 śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 65, 17.2 tapo 'tapyanta te sarve śuśrūṣām apare janāḥ //
Amarakośa
AKośa, 2, 441.1 varivasyā tu śuśrūṣā paricaryāpyupāsanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 12.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
Daśakumāracarita
DKCar, 2, 3, 204.1 pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
Harivaṃśa
HV, 18, 28.2 śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha //
Kumārasaṃbhava
KumSaṃ, 3, 60.1 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
Kātyāyanasmṛti
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
KātySmṛ, 1, 926.2 na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojayet //
Kūrmapurāṇa
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 40.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 2, 1, 12.2 śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ //
KūPur, 2, 1, 25.2 śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
Liṅgapurāṇa
LiPur, 1, 1, 9.2 atha teṣāṃ purāṇasya śuśrūṣā samapadyata //
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 86, 151.1 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ /
LiPur, 1, 89, 25.1 akrodho guruśuśrūṣā śaucamāhāralāghavam /
LiPur, 2, 20, 2.1 vaiśyānāṃ naiva śūdrāṇāṃ śuśrūṣāṃ pūjakasya ca /
Matsyapurāṇa
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 11, 58.2 tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama //
MPur, 123, 24.1 trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca /
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 212.0 tathā guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 235.0 ityevaṃ guruśuśrūṣā tantre siddhā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.10 śūdrasya dvijanmanāṃ śuśrūṣā kṛṣiś caiva /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 6, 2, 23.1 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
ViPur, 6, 2, 35.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ /
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
Viṣṇusmṛti
ViSmṛ, 2, 8.1 śūdrasya dvijātiśuśrūṣā //
ViSmṛ, 2, 16.2 ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā //
ViSmṛ, 29, 8.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
Yājñavalkyasmṛti
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
Śatakatraya
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
Abhidhānacintāmaṇi
AbhCint, 2, 222.2 śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 33.1 padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye /
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet //
BhāgPur, 3, 23, 2.2 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ //
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
BhāgPur, 3, 32, 41.2 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca //
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 11, 4, 12.2 darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ //
Bhāratamañjarī
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
Garuḍapurāṇa
GarPur, 1, 49, 4.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 96, 28.2 śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet //
Kathāsaritsāgara
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 4, 21.1 sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
KSS, 6, 1, 104.2 mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 8.0 pitṛmātrarthaṃ pitṛmātṛśuśrūṣārthinam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Skandapurāṇa
SkPur, 1, 12.2 skandasambhavaśuśrūṣāsaṃjātautsukyamānasāḥ //
Tantrāloka
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
Ānandakanda
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 30.1 śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ /
Haribhaktivilāsa
HBhVil, 4, 348.3 tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā //
Haṃsadūta
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 2.1 nārāyaṇena śuśrūṣā śūlasthena kṛtā purā /
SkPur (Rkh), Revākhaṇḍa, 209, 17.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
Sātvatatantra
SātT, 5, 10.2 śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām //