Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 63, 12.1 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān /
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Ār, 34, 21.2 śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca //
Rām, Ār, 56, 19.2 viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam //
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ki, 24, 14.1 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca /
Rām, Su, 17, 15.1 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva /
Rām, Su, 39, 10.1 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ /
Rām, Su, 51, 7.2 śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ //
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Rām, Yu, 65, 12.2 pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ //
Rām, Yu, 101, 27.2 bhṛśaṃ śuṣkamukhībhiśca dāruṇair laṅghanair hataiḥ //
Rām, Yu, 112, 18.2 śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ //
Rām, Utt, 8, 17.2 vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā //
Rām, Utt, 14, 13.1 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam /
Rām, Utt, 77, 4.2 bhūmiśca dhvastasaṃkāśā niḥsnehā śuṣkakānanā //