Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 12.2 śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //
RRĀ, R.kh., 6, 26.1 taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 50.2 kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //
RRĀ, R.kh., 8, 70.2 śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, R.kh., 10, 9.2 śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale //
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, R.kh., 10, 32.1 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
RRĀ, R.kh., 10, 51.2 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet //
RRĀ, Ras.kh., 2, 61.2 tac chuṣkaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam //
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 3, 68.0 śuṣkaṃ dīpāgninā pacyād yāmaikaṃ bhasmayantrake //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 57.1 śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ /
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 7, 38.1 sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet /
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, V.kh., 3, 41.2 vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 6, 12.2 marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //
RRĀ, V.kh., 6, 21.1 mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /
RRĀ, V.kh., 6, 40.2 tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //
RRĀ, V.kh., 6, 50.1 śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 8, 101.2 kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 8, 115.1 samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /
RRĀ, V.kh., 8, 116.1 śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 13, 39.1 śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
RRĀ, V.kh., 13, 39.2 śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //
RRĀ, V.kh., 13, 60.0 śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //
RRĀ, V.kh., 13, 64.2 gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 17, 31.2 phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //
RRĀ, V.kh., 19, 90.2 saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //
RRĀ, V.kh., 19, 93.2 śuṣkasya vaṃśanālasya sthūlasya tena codaram //
RRĀ, V.kh., 20, 51.2 śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //