Occurrences

Atharvaveda (Paippalāda)
Āpastambaśrautasūtra
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Ānandakanda
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 94, 3.1 paramasyāṃ parāvati śuṣko bhaṇḍuś ca tiṣṭhataḥ /
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko vā dṛtir jaradupānahau vā //
Mahābhārata
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
Saundarānanda
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 16.1 aśuṣkasya sthitis tasya śuṣko dūṣayati chavim /
AHS, Utt., 19, 25.2 kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat //
Suśrutasaṃhitā
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Utt., 48, 10.1 kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 105.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
Ānandakanda
ĀK, 2, 1, 255.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 44.1 śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
Rasārṇavakalpa
RAK, 1, 67.1 śuṣka ātapaṃ vinā nipīḍitaḥ vardhito janakajātravīrase /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 12.2 kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ //