Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Āyurvedadīpikā

Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
Carakasaṃhitā
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 27, 177.1 śuṣkāṇi kaphavātaghnāny etāny eṣāṃ phalāni ca /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Mahābhārata
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 9.2 śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ //
Garuḍapurāṇa
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //