Occurrences

Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Mugdhāvabodhinī

Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
Āpastambaśrautasūtra
ĀpŚS, 20, 25, 14.1 śuṣkān ārdrāṃś cauṣadhivanaspatīn saṃvṛścyāhavanīye 'nuprakiranti //
Mahābhārata
MBh, 13, 84, 31.2 gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati /
Rāmāyaṇa
Rām, Ay, 63, 12.1 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Utt., 35, 53.1 prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān /
Matsyapurāṇa
MPur, 44, 8.2 śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa //
Suśrutasaṃhitā
Su, Sū., 44, 32.1 avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān /
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Rasahṛdayatantra
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
Rasaprakāśasudhākara
RPSudh, 5, 41.1 paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /
Rasaratnākara
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //