Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 8, 26, 2.0 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti //
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
Atharvaveda (Paippalāda)
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 94, 3.2 tataḥ śuṣkasya śuṣmeṇa tiṣṭhantu lohinīr apaḥ //
AVP, 1, 111, 2.2 ny ūrmayo nadīnāṃ ni śuṣmā arasānām //
AVP, 4, 5, 3.1 ud uṣā ud u sūrya uc chuṣmā oṣadhīnām /
AVP, 4, 5, 3.2 ud ejati prajāpatir vṛṣā śuṣmeṇa vājinā //
AVP, 4, 5, 7.1 saṃ vājā ṛṣabhāṇāṃ saṃ śuṣmā oṣadhīnām /
AVP, 4, 21, 3.1 ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa /
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 4, 4, 2.2 ud ejatu prajāpatir vṛṣā śuṣmeṇa vājinā //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 4, 22.1 piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan /
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 2.1 havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ /
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
MS, 2, 13, 8, 6.8 pra te divo na stanayanti śuṣmaiḥ /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.8 vṛṣaṇe śuṣmāyāyuṣe varcase /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 29.4 namo vaḥ pitaraḥ śuṣmāya /
Ṛgveda
ṚV, 1, 52, 4.2 taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ //
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 37, 10.2 ut te śuṣmaṃ tirāmasi //
ṚV, 4, 10, 4.2 pra te divo na stanayanti śuṣmāḥ //
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 50, 7.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 61, 4.1 śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 7, 5.2 mahe śuṣmāya yemire //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 93, 12.1 adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 29, 6.2 dyumantaṃ śuṣmam ā bhara //
ṚV, 9, 30, 3.1 ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 9, 63, 29.2 dyumantaṃ śuṣmam uttamam //
ṚV, 9, 67, 3.2 dyumantaṃ śuṣmam uttamam //
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 106, 4.2 dyumantaṃ śuṣmam ā bharā svarvidam //
ṚV, 10, 3, 6.1 asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ /
ṚV, 10, 44, 3.2 pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu //
ṚV, 10, 75, 3.1 divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā /
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //