Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 30.2 somāya pitṛmate śuṣmiṇe juhumo haviḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Kauśikasūtra
KauśS, 13, 14, 7.4 āśaye 'nnasya no dhehy anamīvasya śuṣmiṇaḥ /
Kāṭhakasaṃhitā
KS, 19, 12, 32.0 anamīvasya śuṣmiṇa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 10, 1, 7.7 annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 5, 2, 2, 4.1 anamīvasya śuṣmiṇa ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 11, 83.1 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 3, 16, 3.2 tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 8, 13, 3.1 tam ahve vājasātaya indram bharāya śuṣmiṇam /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 9, 14, 3.1 ād asya śuṣmiṇo rase viśve devā amatsata /
ṚV, 9, 18, 7.1 sa śuṣmī kalaśeṣv ā punāno acikradat /
ṚV, 9, 27, 6.1 eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ /
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
Mahābhārata
MBh, 1, 138, 2.4 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ //
MBh, 3, 38, 27.2 yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ //
MBh, 5, 136, 26.1 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe /
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 103, 28.1 vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ /
MBh, 7, 117, 20.1 sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe /
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 8, 13, 8.2 vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā //
Kūrmapurāṇa
KūPur, 1, 47, 23.1 brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā /
Viṣṇupurāṇa
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.1 yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //