Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Ay, 11, 13.1 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam /
Rām, Ay, 29, 19.2 aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama //
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 37, 20.1 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 51, 5.1 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
Rām, Ay, 60, 17.2 śūnyacatvaraveśmāntā na babhrāja yathāpuram //
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ay, 71, 18.1 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām /
Rām, Ay, 82, 19.1 akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ār, 34, 19.1 tatas tayor apāye tu śūnye sītāṃ yathāsukham /
Rām, Ār, 52, 20.1 tatroṣyatāṃ janasthāne śūnye nihatarākṣase /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 56, 19.2 viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam //
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Ār, 58, 7.2 dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ //
Rām, Ār, 59, 1.1 dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ /
Rām, Ki, 10, 6.2 rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā //
Rām, Ki, 48, 13.2 kānanāni ca śūnyāni giriprasravaṇāni ca //
Rām, Su, 9, 26.1 śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ /
Rām, Su, 19, 26.1 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ /
Rām, Yu, 24, 5.2 līnayā gahane śūnye bhayam utsṛjya rāvaṇāt /
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 80, 11.2 ekenendrajitā hīnā śūnyeva pratibhāti me //
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 11, 38.2 śūnyā sā nagarī laṅkā triṃśadyojanam āyatā /
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Rām, Utt, 54, 12.1 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī /
Rām, Utt, 62, 12.1 yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā /
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 89, 1.2 apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat /