Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 5, 17.1 vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
TĀ, 5, 44.2 śūnyatāmātraviśrānternirānandaṃ vibhāvayet //
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 43.2 anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ //
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 8, 24.2 daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ //
TĀ, 8, 42.2 tatastamastaptabhūmistataḥśūnyaṃ tato 'hayaḥ //
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 11, 21.1 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam /
TĀ, 11, 21.1 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam /
TĀ, 11, 114.2 te nūnam enayā nāḍyā śūnyadṛṣṭyavalambinaḥ //
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 17, 85.2 śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ //
TĀ, 19, 35.1 yathā ca vācayañśāstraṃ samayī śūnyaveśmani /