Occurrences

Vātūlanāthasūtravṛtti

Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 1.0 trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya //
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
VNSūtraV zu VNSūtra, 6.1, 3.0 athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ bhautikaṃ punar āntaram indriyātmakaṃ grahaṇarūpaṃ śūnyaṃ tad ubhayamadhyam ākāśam //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //