Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Viṣṇupurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Narmamālā
Haṃsadūta

Mahābhārata
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 79, 12.3 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 22.2 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 7, 55, 14.1 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam /
MBh, 9, 28, 16.1 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm /
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
Rāmāyaṇa
Rām, Ay, 51, 5.1 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
Rām, Ay, 71, 18.1 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām /
Rām, Utt, 45, 13.2 śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 68.2 vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam //
BKŚS, 12, 9.2 śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva //
BKŚS, 17, 103.1 sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm /
BKŚS, 19, 143.2 āsannadayitāśūnyāṃ duḥkhaśayyām asevata //
Harivaṃśa
HV, 23, 58.2 śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 9.1 plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
Garuḍapurāṇa
GarPur, 1, 143, 23.1 āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 3.1 kalyāṇīṃ pūrvoktadoṣaśūnyām /
Kathāsaritsāgara
KSS, 6, 1, 147.1 āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
Narmamālā
KṣNarm, 2, 9.1 śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
Haṃsadūta
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /