Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 13, 62.2 vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām //
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 17, 70.1 evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
MPur, 34, 5.2 ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca //
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 47, 251.2 śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam //
MPur, 48, 62.2 tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī //
MPur, 48, 63.1 janayāmāsa dharmātmā śūdrān ityevamādikam /
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 72, 19.2 dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ //
MPur, 72, 21.2 śūdreṇa kriyamāṇasya vratasya tava darśanāt /
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 92, 24.1 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā /
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 114, 40.2 puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ //
MPur, 114, 42.2 kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca //
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 52.2 vaiśyāñchūdrā anuvartante parasparamanugrahāt //
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 144, 40.1 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
MPur, 144, 54.1 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ /
MPur, 144, 58.2 pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau //
MPur, 144, 94.2 brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
MPur, 165, 17.2 viprāḥ śūdrasamācārāḥ santi sarve kalau yuge //