Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //