Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 5.1 śūdreṣu pūrveṣāṃ paricaryām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 11.0 sā niṣṭhā yā vidyā strīṣu śūdreṣu ca //
Mahābhārata
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
Manusmṛti
ManuS, 4, 253.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
Kūrmapurāṇa
KūPur, 2, 17, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
Matsyapurāṇa
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
Viṣṇusmṛti
ViSmṛ, 22, 22.1 brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ //
ViSmṛ, 22, 24.1 vaiśyasya śūdreṣu ṣaḍrātreṇa //
ViSmṛ, 57, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 166.1 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 96, 66.2 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 21.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //