Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 20, 4.2 tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 14.1 śūdraś ced āgatas taṃ karmaṇi niyuñjyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.1 tad etad brahma kṣatraṃ viṭ śūdraḥ /
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 5.0 bahirvedi śūdra udaṅmukhaḥ //
DrāhŚS, 11, 3, 7.2 śūdraḥ pūrvaḥ //
DrāhŚS, 11, 3, 13.0 avasṛjya śūdraḥ pradravet //
Gautamadharmasūtra
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
GautDhS, 2, 1, 50.1 śūdraś caturtho varṇa ekajātiḥ //
GautDhS, 2, 3, 1.1 śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
Jaiminīyabrāhmaṇa
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
JB, 1, 252, 11.0 brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 7.1 brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete /
TB, 1, 2, 6, 7.3 asuryaḥ śūdraḥ /
Vasiṣṭhadharmasūtra
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 31.1 śūdro māsena śudhyati //
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 5.1 śūdraś ca rājanyāvaiśyayoḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 39.1 antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti /
VārŚS, 3, 3, 3, 24.1 tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 17, 1.0 yatra śūdra upaspṛśet //
ĀpDhS, 1, 26, 9.0 tasya śūdraḥ prāśnīyāt //
ĀpDhS, 2, 26, 15.0 śūdraś ca pādāvanektā //
ĀpDhS, 2, 27, 9.0 vadhyaḥ śūdra āryāyām //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 11.1 na śūdro duhyāt //
ĀpŚS, 6, 3, 12.1 asato vā eṣa sambhūto yacchūdraḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Ṛgveda
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
Arthaśāstra
ArthaŚ, 4, 13, 32.1 brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
Mahābhārata
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 42, 15.2 na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā //
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 80, 51.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama /
MBh, 3, 138, 6.1 śūdra uvāca /
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 47.1 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ /
MBh, 5, 94, 7.2 śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt //
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 5, 177, 13.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi /
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 10, 3, 20.2 adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān //
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 60, 29.2 saṃcayāṃśca na kurvīta jātu śūdraḥ kathaṃcana //
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 60, 37.1 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam /
MBh, 12, 60, 38.1 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau /
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 73, 5.2 varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ //
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 79, 35.1 brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 12, 79, 37.3 śūdro vā yadi vāpyanyaḥ sarvathā mānam arhati //
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 282, 15.1 yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ /
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 13, 6, 16.2 vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam //
MBh, 13, 10, 10.1 tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ /
MBh, 13, 10, 14.1 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 49.1 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ /
MBh, 13, 18, 57.2 vaiśyo lābhaṃ prāpnuyānnaipuṇaṃ ca śūdro gatiṃ pretya tathā sukhaṃ ca //
MBh, 13, 28, 2.1 kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 48, 7.2 hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ //
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 48, 17.1 yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate /
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 74, 21.2 śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārchati //
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 113, 17.2 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate //
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 13, 128, 58.2 śūdro dharmaphalair iṣṭaiḥ samprayujyeta buddhimān //
MBh, 13, 131, 12.2 brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 131, 27.3 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ //
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 131, 45.2 śūdro 'pyāgamasampanno dvijo bhavati saṃskṛtaḥ //
MBh, 13, 131, 46.2 brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
Manusmṛti
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 2, 62.2 vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 137.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
ManuS, 5, 83.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 8, 20.2 dharmapravaktā nṛpater na śūdraḥ kathaṃcana //
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 374.1 śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan /
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
ManuS, 9, 97.1 ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan /
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 30.1 yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
ManuS, 10, 121.1 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
ManuS, 10, 121.2 dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet //
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
ManuS, 12, 72.2 cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ //
Rāmāyaṇa
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
Kūrmapurāṇa
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 12, 50.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
Liṅgapurāṇa
LiPur, 1, 89, 92.1 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati /
Matsyapurāṇa
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 17, 70.1 evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 92, 24.1 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā /
Nāradasmṛti
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
NāSmṛ, 2, 18, 15.2 svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet //
NāSmṛ, 2, 20, 47.2 na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 1.0 atra strī ca śūdraś ca strīśūdram //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 1, 13, 6.0 śocanād drohaṇāc ca śūdraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 3, 8, 12.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate /
ViPur, 3, 8, 33.1 dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca /
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
Viṣṇusmṛti
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 8, 17.1 śūdra ekāhikam godaśakasya grāsaṃ dadyāt //
ViSmṛ, 18, 18.1 ekaṃ śūdraḥ //
ViSmṛ, 18, 24.1 ekaṃ śūdraḥ //
ViSmṛ, 18, 27.1 ekaṃ śūdraḥ //
ViSmṛ, 18, 31.1 śūdraḥ śūdrasya //
ViSmṛ, 18, 32.1 dvijātīnāṃ śūdras tvekaḥ putro 'rdhaharaḥ //
ViSmṛ, 22, 17.1 śūdraś ca dvijāśauce snānam ācaret //
ViSmṛ, 22, 18.1 śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet //
ViSmṛ, 22, 65.1 śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret //
ViSmṛ, 54, 5.1 śūdro naktam //
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 62, 9.2 śudhyeran strī ca śūdraśca sakṛt spṛṣṭābhir antataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 21.2 śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //
YāSmṛ, 1, 116.2 etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 262.2 śūdro 'dhikārahīno 'pi kālenānena śudhyati //
Śatakatraya
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 37.2 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata //
BhāgPur, 3, 6, 33.2 tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ //
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
Bhāratamañjarī
BhāMañj, 5, 176.1 tacchrutvā viduro 'vādīcchūdro 'haṃ kathamīśvaraḥ /
BhāMañj, 13, 1304.1 sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ /
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
BhāMañj, 13, 1698.1 śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 160.2 vaiśyo dhanaṃ sukhaṃ śūdro viṣṇubhaktisamanvitaḥ //
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 19.1 ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat /
Hitopadeśa
Hitop, 4, 27.11 dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 149.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā //
Rasamañjarī
RMañj, 4, 10.1 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
Rasendracintāmaṇi
RCint, 7, 26.2 vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //
Rasārṇava
RArṇ, 6, 76.2 vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //
RArṇ, 6, 105.2 nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //
Ratnadīpikā
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Ratnadīpikā, 1, 48.2 kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca //
Ratnadīpikā, 3, 2.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam //
Rājanighaṇṭu
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, Manuṣyādivargaḥ, 16.0 śūdraḥ pajjaścaturthaḥ syāt dvijadāsa upāsakaḥ //
Ānandakanda
ĀK, 1, 13, 15.2 kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
Bhāvaprakāśa
BhPr, 6, 8, 89.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /
BhPr, 6, 8, 169.3 pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //
BhPr, 6, 8, 171.2 śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //
BhPr, 6, 8, 200.2 vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //
Haribhaktivilāsa
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 1, 67.2 vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
ParDhSmṛti, 3, 2.2 śūdraḥ śudhyati māsena parāśaravaco yathā //
ParDhSmṛti, 3, 4.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
ParDhSmṛti, 11, 2.2 śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret //
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 11.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 50, 43.2 iha janmani śūdro 'sau mṛtaḥ śvā copajāyate //
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 159, 72.2 śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī //
SkPur (Rkh), Revākhaṇḍa, 200, 22.2 sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
Yogaratnākara
YRā, Dh., 194.2 śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ //
YRā, Dh., 196.0 dhātuvāde tathā vaiśyaḥ śūdraścetarakarmaṇi //
YRā, Dh., 353.2 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //