Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Rasaprakāśasudhākara
Rājanighaṇṭu
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 23.3 vaiśyo 'dbhiḥ prāśitābhiḥ syāt strīśūdrau spṛśya cāntataḥ /
Vasiṣṭhadharmasūtra
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //
Ṛgvidhāna
ṚgVidh, 1, 2, 3.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
Mahābhārata
MBh, 12, 201, 23.1 aśvinau tu matau śūdrau tapasyugre samāhitau /
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
Manusmṛti
ManuS, 3, 110.2 vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca //
ManuS, 11, 34.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
Kūrmapurāṇa
KūPur, 2, 13, 15.2 prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ //
Viṣṇusmṛti
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
Rasaprakāśasudhākara
RPSudh, 1, 18.2 kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
Haribhaktivilāsa
HBhVil, 3, 192.2 strīśūdrāvāsyasaṃsparśamātreṇāpi viśudhyataḥ //