Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 22.1 na patitair na striyā na śūdreṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 17.0 na striyā na śūdreṇa sambhāṣeta //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 14.0 na śūdreṇa sambhāṣeran //
Gautamadharmasūtra
GautDhS, 1, 6, 11.1 avaro 'pyāryaḥ śūdreṇa //
Taittirīyasaṃhitā
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
Vasiṣṭhadharmasūtra
VasDhS, 18, 1.1 śūdreṇa brāhmaṇyām utpannaś cāṇḍālo bhavatīty āhuḥ //
VasDhS, 21, 12.1 brāhmaṇakṣatriyaviśāṃ striyaḥ śūdreṇa saṃgatāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 16, 22.0 aprayatena tu śūdreṇopahṛtam abhojyam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
Mahābhārata
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 3, 137, 18.1 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā /
MBh, 3, 137, 19.1 nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ /
MBh, 3, 206, 11.2 dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet //
MBh, 12, 60, 35.1 śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi /
MBh, 13, 10, 15.2 na śakyam iha śūdreṇa liṅgam āśritya vartitum /
MBh, 13, 58, 33.1 dūrācchūdreṇopacaryo brāhmaṇo 'gnir iva jvalan /
MBh, 13, 119, 19.2 śūdreṇārthapradhānena nṛśaṃsenātatāyinā //
Manusmṛti
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 5, 104.1 na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet /
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
Kūrmapurāṇa
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
Matsyapurāṇa
MPur, 72, 19.2 dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ //
MPur, 72, 21.2 śūdreṇa kriyamāṇasya vratasya tava darśanāt /
Viṣṇusmṛti
ViSmṛ, 16, 4.1 tatra vaiśyāputraḥ śūdreṇāyogavaḥ //
ViSmṛ, 19, 1.1 mṛtaṃ dvijaṃ na śūdreṇa nirhārayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 133.2 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet //
Bhāratamañjarī
BhāMañj, 13, 1301.2 kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam //
Haribhaktivilāsa
HBhVil, 1, 50.2 sajātīyena śūdreṇa tādṛśena mahāmate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 20.1 kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā /
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 7, 21.2 anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate //
ParDhSmṛti, 12, 35.1 śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa tu sahāsanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 3.0 na ca śūdreṇa dohayet //