Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Ṛgvidhāna
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 27, 5.2 brahmarājanyair viśyair vāvṛdhānaḥ śūdrair atīhi sabhayā pṛtanyataḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 17.1 strīśūdrair nābhibhāṣeta mūtrapurīṣe nāvekṣeta //
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
Ṛgvidhāna
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
Mahābhārata
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 12, 63, 5.1 japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ /
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
Amarakośa
AKośa, 2, 1.2 nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 65.1 pūrṇā hi vasudhā śūdrair na ca tān veda kaścana /
Harivaṃśa
HV, 6, 48.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
Kūrmapurāṇa
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
Liṅgapurāṇa
LiPur, 1, 105, 24.1 brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana /
Matsyapurāṇa
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 6, 2, 35.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ /
Garuḍapurāṇa
GarPur, 1, 89, 23.1 namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
Kathāsaritsāgara
KSS, 3, 6, 12.1 ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Haribhaktivilāsa
HBhVil, 1, 198.2 āgamoktena mārgeṇa strīśūdrair api pūjanam /
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 22.1 brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /