Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 8, 5, 1.2 vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ //
Ṛgveda
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 4, 38, 2.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram //
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 7, 1, 10.1 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ /
ṚV, 8, 2, 25.2 somaṃ vīrāya śūrāya //
ṚV, 8, 61, 18.1 prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo vīryāya kam /
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 9, 66, 17.1 ya ugrebhyaś cid ojīyāñchūrebhyaś cicchūrataraḥ /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /