Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
Aitareyabrāhmaṇa
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
Atharvaveda (Paippalāda)
AVP, 1, 18, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhāḥ syām aham //
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 1.1 indra juṣasva pra vahā yāhi śūra haribhyām /
AVŚ, 3, 8, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni //
AVŚ, 7, 31, 1.1 indrotibhir bahulābhir no adya yāvacchreṣṭhābhir maghavañchūra jinva /
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 18, 1, 38.2 maghair maghono ati śūra dāśasi //
AVŚ, 18, 2, 17.1 ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
Gopathabrāhmaṇa
GB, 1, 2, 4, 6.0 yaddhṛdayena tena śūrāṇām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 2, 9, 6, 4.0 namaḥ śūrāya cāvabhindate ca //
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Vaitānasūtra
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 4, 1.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 7, 37.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
VSM, 8, 53.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 3, 2, 2, 36.4 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
VārŚS, 3, 2, 5, 20.2 abhi tvā śūra nonuma iti dakṣiṇārdhe /
Āpastambadharmasūtra
ĀpDhS, 2, 26, 3.0 etenānye śūrā vyākhyātāḥ prayojane yudhyamānās tanutyajaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 14.5 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 1.1 jayendra śatrūñ jahi śūra dasyūn vṛtraṃ hatveva kuliśenā vivṛśca /
ŚāṅkhĀ, 12, 3, 2.1 anuvṛśca madhyāt prati vṛścopariṣṭād vivṛśca paścāt prati śūra vṛśca /
ŚāṅkhĀ, 12, 3, 2.2 tvayā praṇuttān maghavann amitrān śūra riṣantaṃ maruto 'nuyantu //
Ṛgveda
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 29, 4.1 sasantu tyā arātayo bodhantu śūra rātayaḥ /
ṚV, 1, 32, 12.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 63, 4.2 yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ //
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 64, 9.1 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ /
ṚV, 1, 81, 8.1 mādayasva sute sacā śavase śūra rādhase /
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 1, 129, 2.2 yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā /
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 129, 5.2 neṣi ṇo yathā purānenāḥ śūra manyase /
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 132, 5.1 saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ /
ṚV, 1, 132, 6.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ //
ṚV, 1, 133, 6.3 apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ //
ṚV, 1, 133, 6.3 apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ //
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 178, 3.1 jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ /
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 11, 18.1 dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham /
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 3, 41, 3.2 vīhi śūra puroᄆāśam //
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 51, 12.2 pra bāhū śūra rādhase //
ṚV, 3, 52, 7.2 apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān //
ṚV, 3, 53, 21.1 indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañchūra jinva /
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 16, 2.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai /
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 4, 36, 6.1 sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ /
ṚV, 4, 38, 3.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam //
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 44, 17.1 enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān /
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 19, 11.1 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva /
ṚV, 7, 20, 3.1 yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāᄆhaḥ /
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 25, 5.2 satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam //
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 32, 11.2 asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 34, 3.1 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 56, 22.1 saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 2, 9.2 dadhnā mandiṣṭhaḥ śūrasya //
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 19, 10.2 so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 24, 2.2 maghair maghono ati śūra dāśasi //
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro vā pṛtsu kāsucit /
ṚV, 8, 32, 5.2 puraṃ na śūra darṣasi //
ṚV, 8, 34, 14.1 ā no gavyāny aśvyā sahasrā śūra dardṛhi /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 34.2 vadhīr mā śūra bhūriṣu //
ṚV, 8, 46, 11.1 nahi te śūra rādhaso 'ntaṃ vindāmi satrā /
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 50, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 11.1 baᄆ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ /
ṚV, 8, 66, 5.1 yad vāvantha puruṣṭuta purā cicchūra nṛṇām /
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 78, 1.2 śatā ca śūra gonām //
ṚV, 8, 78, 4.2 nānyas tvacchūra vāghataḥ //
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 9, 1, 10.2 śūro maghā ca maṃhate //
ṚV, 9, 3, 4.1 eṣa viśvāni vāryā śūro yann iva satvabhiḥ /
ṚV, 9, 15, 1.1 eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ /
ṚV, 9, 16, 6.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 62, 19.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 9, 90, 3.1 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 10.1 tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ /
ṚV, 10, 22, 11.1 makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 42, 2.2 kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 50, 2.2 viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase //
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 73, 4.2 vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni //
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 105, 4.2 nadayor vivratayoḥ śūra indraḥ //
ṚV, 10, 105, 6.1 prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā /
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 148, 5.1 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ /
ṚV, 10, 154, 3.1 ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 3.2 āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase //
ṚVKh, 3, 2, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
Arthaśāstra
ArthaŚ, 1, 12, 2.1 ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ //
Avadānaśataka
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭasāhasrikā
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
Buddhacarita
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
Carakasaṃhitā
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Ca, Śār., 4, 38.1 śūraṃ caṇḍam asūyakam aiśvaryavantam aupadhikaṃ raudram ananukrośamātmapūjakam āsuraṃ vidyāt /
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Lalitavistara
LalVis, 1, 61.1 sa vaidyarājo 'mṛtabheṣajapradaḥ sa vādiśūraḥ kugaṇipratāpakaḥ /
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 12, 1.9 sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 42.3 śūrāṃścodayati sma /
Mahābhārata
MBh, 1, 1, 105.6 śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 127.1 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 141.1 yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇir madrarājaśca śūraḥ /
MBh, 1, 1, 147.1 yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 149.1 yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta /
MBh, 1, 1, 174.1 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ /
MBh, 1, 2, 162.2 jayadrathamukhā bālaṃ śūram aprāptayauvanam //
MBh, 1, 2, 166.3 droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ //
MBh, 1, 2, 192.1 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ /
MBh, 1, 28, 18.2 balākena ca śūreṇa ghasena praghasena ca /
MBh, 1, 28, 18.3 krathanena ca śūreṇa tapanena ca khecaraḥ /
MBh, 1, 28, 18.4 suparṇena ca śūreṇa śvasanena ca pakṣirāṭ //
MBh, 1, 61, 66.2 ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ //
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 61, 88.12 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā /
MBh, 1, 63, 6.2 dadṛśustaṃ striyastatra śūram ātmayaśaskaram //
MBh, 1, 89, 6.1 manasyur abhavat tasmācchūraḥ śyenīsutaḥ prabhuḥ /
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 89, 7.7 śūraśca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ /
MBh, 1, 89, 8.2 yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 89, 15.1 duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca /
MBh, 1, 89, 28.3 viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam //
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 96, 31.14 bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam /
MBh, 1, 102, 4.2 śūrāśca kṛtavidyāśca santaśca sukhino 'bhavan //
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 121, 21.13 kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ /
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 35.12 na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 1, 127, 11.2 śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila //
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 138, 26.1 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ /
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 159, 8.2 bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ //
MBh, 1, 177, 14.2 samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ //
MBh, 1, 181, 12.2 iti śūrārthavacanair ābhāṣetāṃ parasparam //
MBh, 1, 184, 11.1 te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ /
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 193, 11.4 sa hi tīkṣṇaśca śūraśca teṣāṃ caiva parāyaṇam //
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 207, 11.2 sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram //
MBh, 1, 208, 8.2 vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ //
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 1, 223, 3.3 śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ //
MBh, 2, 5, 26.1 eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 9, 16.2 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //
MBh, 2, 12, 18.7 draupadeyaiḥ paraṃ śūrair mantrayāmāsa saṃvṛtaḥ //
MBh, 2, 13, 16.1 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ /
MBh, 2, 13, 21.1 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi /
MBh, 2, 24, 14.1 vijitya cāhave śūrān pārvatīyānmahārathān /
MBh, 2, 26, 4.1 tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ /
MBh, 2, 29, 5.1 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ /
MBh, 2, 31, 13.1 bāhlikāścāpare śūrā rājānaḥ sarva eva te /
MBh, 2, 47, 12.1 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī /
MBh, 2, 48, 12.1 kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā /
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 2, 68, 29.1 vākyaśūrasya caivāsya paruṣasya durātmanaḥ /
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 11, 21.1 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ /
MBh, 3, 18, 3.2 tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān //
MBh, 3, 19, 8.2 mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī //
MBh, 3, 19, 21.1 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam /
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 3, 22, 19.2 śakyaḥ śūrasuto hantum api vajrabhṛtā svayam //
MBh, 3, 22, 20.1 hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ /
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 28, 31.1 darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira /
MBh, 3, 38, 37.2 prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ //
MBh, 3, 39, 6.2 śūrāṇām api pārthānāṃ hṛdayāni cakampire //
MBh, 3, 39, 7.3 caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya //
MBh, 3, 45, 28.2 tān nihatya raṇe śūraḥ punar yāsyati mānuṣān //
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 47, 5.1 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane /
MBh, 3, 48, 36.2 sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ //
MBh, 3, 50, 3.1 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ /
MBh, 3, 50, 5.2 śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ //
MBh, 3, 51, 17.1 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham /
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 91, 5.1 bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā /
MBh, 3, 91, 5.2 bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta //
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 100, 14.1 kecid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ /
MBh, 3, 104, 14.1 ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ /
MBh, 3, 104, 15.2 eko vaṃśadharaḥ śūra ekasyāṃ sambhaviṣyati /
MBh, 3, 105, 4.2 sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ //
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 3, 120, 19.1 savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā /
MBh, 3, 143, 1.2 te śūrāstatadhanvānas tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 145, 1.2 dharmajño balavāñśūraḥ sadyo rākṣasapuṃgavaḥ /
MBh, 3, 147, 11.3 rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ //
MBh, 3, 152, 17.1 vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā /
MBh, 3, 155, 89.1 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām /
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 188, 39.1 bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ /
MBh, 3, 193, 6.3 kuvalāśvaṃ mahārāja śūram uttamadhārmikam //
MBh, 3, 194, 4.1 putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ /
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 238, 44.1 śūrāś ca balavantaś ca saṃyugeṣvapalāyinaḥ /
MBh, 3, 240, 1.3 śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ //
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 247, 4.2 dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 254, 18.1 sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me /
MBh, 3, 255, 8.1 pārthaḥ pañcaśatāñśūrān pārvatīyān mahārathān /
MBh, 3, 255, 23.1 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ /
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 267, 54.1 niveśyopavane sainyaṃ tacchūraḥ prājñavānaram /
MBh, 3, 272, 2.1 putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata /
MBh, 3, 272, 22.1 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā /
MBh, 3, 275, 65.1 tatastaṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani /
MBh, 3, 278, 14.3 kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ //
MBh, 3, 278, 15.3 mahendra iva śūraś ca vasudheva kṣamānvitaḥ //
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 283, 12.2 tad vai putraśataṃ jajñe śūrāṇām anivartinām //
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 3, 291, 17.3 kuṇḍalī kavacī śūro mahābāhur mahābalaḥ //
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 1.9 sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ //
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 37.1 amlāno balavāñ śūraśchāyevānapagaḥ sadā /
MBh, 4, 5, 22.3 tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi /
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 4, 26, 2.1 śūrāśca kṛtavidyāśca buddhimanto jitendriyāḥ /
MBh, 4, 26, 8.2 durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ //
MBh, 4, 30, 5.1 śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ /
MBh, 4, 30, 18.2 yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan //
MBh, 4, 30, 25.3 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ //
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 31, 10.1 nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ /
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 32, 25.1 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān /
MBh, 4, 32, 30.1 cakrarakṣaśca śūraśca śoṇāśvo nāma viśrutaḥ /
MBh, 4, 33, 12.2 putro mamānurūpaśca śūraśceti kulodvahaḥ //
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 37, 11.1 kleśitaśca vane śūro vāsavena ca śikṣitaḥ /
MBh, 4, 38, 5.2 dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca //
MBh, 4, 45, 12.2 karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt //
MBh, 4, 53, 42.1 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau /
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 4, 54, 13.2 tena pārtho raṇe śūrastasthau girir ivācalaḥ //
MBh, 4, 59, 28.2 kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavastathā //
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 4, 64, 4.3 praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati //
MBh, 4, 64, 16.1 ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api /
MBh, 4, 67, 18.3 sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ //
MBh, 5, 1, 6.1 sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva /
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 19, 16.1 tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana /
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 35, 58.2 śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam //
MBh, 5, 35, 63.2 śūraśca kṛtavidyaśca yaśca jānāti sevitum //
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 39, 50.1 atyāryam atidātāram atiśūram ativratam /
MBh, 5, 46, 7.2 sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha /
MBh, 5, 46, 10.1 āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ /
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 49, 35.2 sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata //
MBh, 5, 50, 14.2 saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam //
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 54, 49.2 aśvatthāmno mahārāja sa ca śūraḥ sthito mama //
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 22.1 sahadevastu mādreyaḥ śūraḥ saṃkrandano yudhi /
MBh, 5, 56, 29.1 sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ /
MBh, 5, 56, 39.2 āryān dhṛtimataḥ śūrān agnikalpān prabādhitum //
MBh, 5, 56, 53.2 pauruṣaṃ darśayañ śūro yastiṣṭhed agrataḥ pumān /
MBh, 5, 56, 54.1 sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha /
MBh, 5, 70, 51.2 śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam //
MBh, 5, 79, 7.1 tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ /
MBh, 5, 88, 24.2 śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca //
MBh, 5, 88, 35.1 sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ /
MBh, 5, 88, 38.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 5, 88, 45.1 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ /
MBh, 5, 88, 90.2 śūrasya rājño duhitā ājamīḍhakulaṃ gatā //
MBh, 5, 93, 30.1 śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ /
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 98, 3.2 dānavā nivasanti sma śūrā dattavarāḥ purā //
MBh, 5, 117, 21.1 jāto dānapatiḥ putrastvayā śūrastathāparaḥ /
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 127, 35.1 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ /
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 5, 131, 41.1 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham /
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 27.1 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ /
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 39.2 netārastava senāyāḥ śūrā vikrāntayodhinaḥ /
MBh, 5, 152, 8.2 tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ //
MBh, 5, 152, 26.1 tatra duryodhano rājā śūrān buddhimato narān /
MBh, 5, 153, 9.2 nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃstataḥ //
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 155, 35.2 pratyākhyātaśca tenāpi sa tadā śūramāninā //
MBh, 5, 157, 9.1 kule jātasya śūrasya paravitteṣu gṛdhyataḥ /
MBh, 5, 164, 28.2 mama rājanmato yuddhe śūro vaivasvatopamaḥ //
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 5, 167, 11.2 śūrā vā kātarā vāpi bhavanti narapuṃgava //
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 5, 169, 7.2 ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ //
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 197, 4.1 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ /
MBh, 5, 197, 16.2 teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ //
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 6, 2, 24.2 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ //
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 11, 10.2 jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ //
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 15, 47.1 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
MBh, 6, 16, 5.1 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām /
MBh, 6, 16, 35.1 daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ /
MBh, 6, 18, 14.1 dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, 19, 30.2 śūrā hemamayair jālair dīpyamānā ivācalāḥ //
MBh, 6, 20, 10.2 ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ //
MBh, 6, 20, 15.2 yenārjunastena rājan kṛtāstrāḥ prayātā vai te trigartāśca śūrāḥ //
MBh, 6, 21, 7.1 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api /
MBh, 6, BhaGī 1, 4.1 atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
MBh, 6, BhaGī 1, 9.1 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ /
MBh, 6, 43, 3.2 jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām //
MBh, 6, 43, 46.1 bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ /
MBh, 6, 43, 80.2 śūrāṇāṃ samare tatra samāsādya parasparam //
MBh, 6, 44, 16.2 pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām //
MBh, 6, 44, 40.1 apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam /
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 45, 20.1 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 46, 27.2 yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ //
MBh, 6, 47, 3.2 anyāṃśca subahūñ śūrān yuddhāya samupāgatān //
MBh, 6, 48, 20.2 trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ //
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 6, 50, 13.2 svān apyādadate svāśca śūrāḥ samaradurjayāḥ //
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 51, 33.2 yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana //
MBh, 6, 51, 36.2 abravīt samare śūraṃ bhāradvājaṃ smayann iva //
MBh, 6, 53, 32.2 droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau //
MBh, 6, 54, 6.2 gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ //
MBh, 6, 55, 22.1 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā /
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 57, 36.1 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ /
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 35.1 yathāprāgryān yathājyeṣṭhān yathāśūrāṃśca saṃgatān /
MBh, 6, 60, 62.1 bhaktaśca kulaputraśca śūraśca pṛtanāpatiḥ /
MBh, 6, 61, 4.1 yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān /
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 68, 2.2 rājñaścānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ //
MBh, 6, 68, 7.1 mādrīputrastu nakulaḥ śūraḥ saṃkrandano yudhi /
MBh, 6, 68, 11.2 sametya samare śūrāḥ saṃprahāraṃ pracakrire //
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 73, 13.2 jaghāna samare śūro dhārtarāṣṭrān acintayan //
MBh, 6, 73, 53.1 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ /
MBh, 6, 74, 8.2 duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ //
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 77, 6.1 padātāśca tathā śūrā nānāpraharaṇāyudhāḥ /
MBh, 6, 77, 16.3 citrasenādayaḥ śūrā abhyarakṣan pitāmaham //
MBh, 6, 77, 17.1 rakṣyamāṇaśca taiḥ śūrair gopyamānāśca tena te /
MBh, 6, 77, 23.2 itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ //
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 78, 4.1 teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam /
MBh, 6, 79, 40.1 taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 82, 19.1 tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ /
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 6, 83, 10.1 bṛhadbalāt tataḥ śūrastrigartaḥ prasthalādhipaḥ /
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 17.1 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam /
MBh, 6, 83, 22.2 atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ //
MBh, 6, 83, 24.1 tataḥ śūrāḥ samāsādya samare te parasparam /
MBh, 6, 83, 35.2 citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ //
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 84, 36.1 nihatā bhrātaraḥ śūrā bhīmasenena me yudhi /
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 86, 21.1 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ /
MBh, 6, 86, 22.2 saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani //
MBh, 6, 86, 31.2 te śūrāḥ paryadhāvanta kurvanto mahad ākulam //
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 86, 84.2 ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam //
MBh, 6, 90, 27.1 anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā /
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 91, 39.2 daśārṇādhipatiḥ śūraḥ kṣatradevaśca māriṣa /
MBh, 6, 92, 9.1 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale /
MBh, 6, 92, 44.1 anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa /
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 94, 7.1 dravamāṇeṣu śūreṣu sodareṣu tathābhibho /
MBh, 6, 95, 38.2 pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa //
MBh, 6, 96, 3.2 kṣatriyān anayañ śūrān pretarājaniveśanam //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 98, 1.3 samīyatū raṇe śūrau tanmamācakṣva saṃjaya //
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 6, 99, 23.1 sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate /
MBh, 6, 99, 37.1 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ /
MBh, 6, 100, 14.1 tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 16.2 atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ //
MBh, 6, 101, 2.2 eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ //
MBh, 6, 101, 3.1 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha /
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 103, 75.2 śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ //
MBh, 6, 103, 77.1 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 104, 37.2 yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ /
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 104, 57.1 saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam /
MBh, 6, 105, 20.1 dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 44.2 avārayat tataḥ śūro bhūya eva parākramī //
MBh, 6, 107, 39.1 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 108, 22.1 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 6, 108, 25.2 hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca //
MBh, 6, 110, 10.1 anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau /
MBh, 6, 110, 38.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 111, 9.2 te hatāstatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ //
MBh, 6, 111, 25.1 tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam /
MBh, 6, 112, 61.1 tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 112, 74.1 aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 112, 88.2 nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan //
MBh, 6, 113, 5.3 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 6, 114, 107.2 sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ /
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 7, 1, 10.1 tasmin vinihate śūre durādharṣe mahaujasi /
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 1, 41.1 tasmiṃstu nihate śūre satyasaṃdhe mahaujasi /
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 7, 13.1 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 7, 30.1 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ /
MBh, 7, 7, 31.1 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām /
MBh, 7, 8, 6.2 yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā //
MBh, 7, 8, 20.2 bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi //
MBh, 7, 8, 27.1 tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ /
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 9, 12.2 taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 25.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 7, 9, 26.2 yadāyānnakulo dhīmān ke śūrāḥ paryavārayan //
MBh, 7, 9, 28.2 droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 32.1 yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi /
MBh, 7, 9, 33.1 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām /
MBh, 7, 9, 36.1 pāñcāleṣūttamaṃ śūram uttamābhijanapriyam /
MBh, 7, 9, 38.2 tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan //
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 9, 55.1 dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam /
MBh, 7, 13, 15.1 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām /
MBh, 7, 13, 20.1 tān abhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ /
MBh, 7, 13, 24.2 cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau //
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 15, 18.2 alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata //
MBh, 7, 15, 25.1 taṃ śūram āryavratinam astrārthakṛtaniśramam /
MBh, 7, 15, 42.2 śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm //
MBh, 7, 16, 43.1 droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ /
MBh, 7, 17, 27.2 alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha //
MBh, 7, 19, 7.1 kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ /
MBh, 7, 19, 28.2 pārṣatasya ca śūrasya durmukhasya ca bhārata //
MBh, 7, 20, 3.1 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ /
MBh, 7, 20, 28.2 balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ //
MBh, 7, 20, 31.1 sa śūraḥ satyavāk prājño balavān satyavikramaḥ /
MBh, 7, 20, 39.1 tāṃstu śūrānmaheṣvāsāṃs tāvakābhyudyatāyudhāḥ /
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 21, 19.2 śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 22, 2.3 rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata //
MBh, 7, 22, 8.1 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ /
MBh, 7, 22, 12.1 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 22, 18.2 śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan //
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 46.1 śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ /
MBh, 7, 23, 19.3 māmakānāṃ ca ye śūrāḥ kāṃstatra samavārayan //
MBh, 7, 24, 3.1 tāṃstu śūrānmaheṣvāsān krūraṃ karma cikīrṣataḥ /
MBh, 7, 24, 7.1 ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ /
MBh, 7, 24, 8.2 paryavārayad āyāntaṃ śūraṃ samitiśobhanam //
MBh, 7, 24, 13.2 subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat //
MBh, 7, 24, 36.1 aṅgado 'bhimukhaḥ śūram uttamaujasam āhave /
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 29, 21.1 tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 30, 5.2 sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho //
MBh, 7, 31, 26.2 nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām //
MBh, 7, 31, 32.1 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān /
MBh, 7, 31, 55.1 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva /
MBh, 7, 32, 22.2 yatra rājyepsavaḥ śūrā bāle śastram apātayan //
MBh, 7, 35, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 36, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 43, 18.1 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ /
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 10.1 alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite /
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 44, 17.2 dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam //
MBh, 7, 45, 11.2 pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam //
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 7, 47, 3.2 karṇo 'pi vibabhau śūraḥ śaraiścitro 'sṛgāplutaḥ //
MBh, 7, 47, 5.1 atha karṇasya sacivān ṣaṭ śūrāṃścitrayodhinaḥ /
MBh, 7, 48, 15.1 taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan /
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 49, 5.1 yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe /
MBh, 7, 50, 25.1 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 51, 24.2 mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān //
MBh, 7, 52, 18.1 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ /
MBh, 7, 52, 32.2 kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 22.1 yā gatir yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 63, 5.2 saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ //
MBh, 7, 63, 8.2 saṃgrāmamanasaḥ śūrāstatra tatra vyavasthitāḥ //
MBh, 7, 65, 6.2 jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ //
MBh, 7, 66, 39.1 karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ /
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 59.1 tathā kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ /
MBh, 7, 67, 60.2 te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam //
MBh, 7, 67, 64.1 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 70, 14.2 mahābalā raṇe śūrāḥ pāñcālān anvavārayan //
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 70, 46.1 ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam /
MBh, 7, 71, 9.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 7, 71, 20.1 tatastau samare śūrau yodhayantau parasparam /
MBh, 7, 71, 27.1 ghaṭotkacastathā śūraṃ rākṣasaṃ tam alāyudham /
MBh, 7, 72, 11.2 viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām //
MBh, 7, 73, 8.1 dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ /
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 79, 14.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 79, 19.1 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam /
MBh, 7, 82, 18.1 tasmin vinihate śūre trigartānāṃ mahārathe /
MBh, 7, 82, 32.1 tānnivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat /
MBh, 7, 82, 35.1 ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam /
MBh, 7, 85, 29.2 droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān //
MBh, 7, 85, 47.1 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ /
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 85, 73.2 atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā //
MBh, 7, 87, 22.1 śūrāśca kṛtavidyāśca spardhante ca parasparam /
MBh, 7, 87, 43.1 śūrāśca kṛtavidyāśca dhanurvede ca niṣṭhitāḥ /
MBh, 7, 88, 54.1 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ /
MBh, 7, 89, 41.1 droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 7, 90, 37.2 vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 91, 10.2 yantāram abravīcchūraḥ śanair yāhītyasaṃbhramam //
MBh, 7, 91, 18.2 parivavrustataḥ śūrā gajānīkena sarvataḥ /
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 96, 11.1 anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ /
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 97, 9.1 kṛtavarmādibhiḥ śūrair yattair bahubhir āhave /
MBh, 7, 97, 15.2 śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan //
MBh, 7, 97, 29.2 pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat //
MBh, 7, 97, 37.1 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ /
MBh, 7, 97, 38.1 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān /
MBh, 7, 97, 51.1 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 101, 68.1 tān sametān raṇe śūrāṃścedipāñcālasṛñjayān /
MBh, 7, 102, 17.1 asau hi śrūyate śabdaḥ śūrāṇām anivartinām /
MBh, 7, 102, 34.2 sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm //
MBh, 7, 102, 67.2 pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ //
MBh, 7, 102, 71.2 saṃyattāḥ samare śūrā bhīmasenam upādravan //
MBh, 7, 104, 8.2 ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya //
MBh, 7, 110, 3.1 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 112, 32.1 sa ravastasya śūrasya dharmarājasya bhārata /
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 116, 9.1 tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan /
MBh, 7, 116, 17.2 śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ //
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 7, 117, 48.2 tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim //
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 119, 7.1 yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ /
MBh, 7, 119, 7.2 śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ //
MBh, 7, 119, 8.1 dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi /
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 7, 120, 22.1 sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ /
MBh, 7, 120, 24.1 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā /
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 120, 50.1 tatra pārthasya śūrasya bāhvor balam adṛśyata /
MBh, 7, 120, 56.2 dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ //
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 121, 19.3 kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ //
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 122, 87.2 śataśo nihatāḥ śūrāḥ sātvatenārjunena ca //
MBh, 7, 123, 1.2 tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya /
MBh, 7, 123, 9.1 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau /
MBh, 7, 123, 11.3 pūrayantaṃ yathāśakti śūrakarmāhave tathā //
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 125, 10.3 kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham //
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 129, 2.1 praviśya vicarantaṃ ca raṇe śūram avasthitam /
MBh, 7, 129, 12.1 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha /
MBh, 7, 129, 33.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 20.1 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ /
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 132, 23.1 ambaṣṭhānmālavāñ śūrāṃstrigartān saśibīn api /
MBh, 7, 132, 25.2 prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ //
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 133, 56.1 śūrāśca hi kṛtāstrāśca balinaḥ svargalipsavaḥ /
MBh, 7, 133, 61.1 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ /
MBh, 7, 133, 62.2 teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 134, 4.2 śūro 'yaṃ samaraślāghī durmatiśca dvijādhamaḥ /
MBh, 7, 134, 27.2 āstīrṇā vasudhā sarvā śūrāṇām anivartinām //
MBh, 7, 134, 54.1 alaṃ drutena vaḥ śūrāstiṣṭhadhvaṃ kṣatriyarṣabhāḥ /
MBh, 7, 134, 58.2 tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt //
MBh, 7, 135, 20.1 tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān /
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 135, 23.2 samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge /
MBh, 7, 135, 53.1 sa nihatya bahūñ śūrān aśvatthāmā vyarocata /
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 140, 34.1 tatastu samare śūro vṛṣṇīnāṃ pravaro rathī /
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 143, 28.1 sa vijitya raṇe śūrān somakānāṃ mahārathān /
MBh, 7, 144, 4.1 tāvubhau samare śūrau śarakaṇṭakinau tadā /
MBh, 7, 145, 58.1 te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam /
MBh, 7, 145, 68.2 dhṛṣṭadyumnena śūreṇa pāñcālaiśca mahātmanaḥ //
MBh, 7, 146, 28.1 tatastu samare śūraḥ śakuniḥ saubalastadā /
MBh, 7, 146, 43.2 ādade 'nyad dhanuḥ śūro vegavat sāravattaram //
MBh, 7, 146, 51.2 tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate //
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 147, 37.2 tatra tatra sma te śūrā nipatanti pataṃgavat //
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 7, 148, 56.1 jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān /
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 152, 10.1 paśyaitān pārthivāñ śūrānnihatān bhaimaseninā /
MBh, 7, 153, 5.2 vegenāpatataḥ śūrān pragṛhītaśarāsanān //
MBh, 7, 154, 38.1 niṣkīrṇāntrā vihatair uttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ /
MBh, 7, 159, 20.2 jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe //
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 7, 165, 3.2 sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat //
MBh, 7, 166, 7.2 śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 168, 37.2 yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā //
MBh, 7, 169, 28.2 yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān //
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 7, 171, 55.2 javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ //
MBh, 8, 1, 34.1 gāṅgeye nihate śūre divyāstravati saṃjaya /
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 8, 2, 16.1 sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 4, 32.2 gadayā bhīmasenena nihatau śūramāninau //
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 75.2 nihatya śataśaḥ śūrān parair vinihatau raṇe //
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 5, 47.2 kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ //
MBh, 8, 5, 57.2 sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ //
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 5, 104.1 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham /
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 7, 36.2 siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām //
MBh, 8, 8, 13.1 tathā tasmin bale śūrair vadhyamāne hate 'pi ca /
MBh, 8, 8, 19.1 athāpare punaḥ śūrāś cedipāñcālakekayāḥ /
MBh, 8, 9, 1.3 jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 9, 33.1 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ /
MBh, 8, 10, 27.1 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā /
MBh, 8, 11, 11.2 rathacaryāgatau śūrau śuśubhāte raṇotkaṭau //
MBh, 8, 11, 33.1 tau śūrau samare rājan parasparakṛtāgasau /
MBh, 8, 14, 5.2 āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 14, 54.2 saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ //
MBh, 8, 16, 14.1 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām /
MBh, 8, 16, 34.2 aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ //
MBh, 8, 17, 53.2 karma kṛtvā raṇe śūra tataḥ katthitum arhasi //
MBh, 8, 17, 54.1 anuktvā samare tāta śūrā yudhyanti śaktitaḥ /
MBh, 8, 17, 108.1 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ /
MBh, 8, 18, 76.1 parājite tataḥ śūre drupadasya sute prabho /
MBh, 8, 23, 2.2 madreśvara raṇe śūra parasainyabhayaṃkara //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 31, 24.2 paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ //
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 32, 38.1 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ /
MBh, 8, 32, 83.2 siṃhanādaś ca saṃjajñe śūrāṇām anivartinām //
MBh, 8, 33, 15.2 jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 33, 41.3 draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau //
MBh, 8, 33, 57.2 prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam //
MBh, 8, 34, 18.1 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ /
MBh, 8, 35, 12.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho /
MBh, 8, 35, 35.1 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ /
MBh, 8, 35, 58.1 tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam /
MBh, 8, 36, 7.1 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam /
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 36, 37.2 vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam //
MBh, 8, 37, 38.2 śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā //
MBh, 8, 38, 3.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 8, 39, 1.3 draupadeyais tathā śūrair abhyavartata hṛṣṭavat //
MBh, 8, 39, 13.2 anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ //
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 40, 12.2 pragṛhya rejatuḥ śūrau devaputrasamau yudhi //
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 8, 40, 62.2 viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ //
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 8, 42, 3.2 saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata //
MBh, 8, 43, 12.1 duryodhanasya śūrasya drauṇeḥ śāradvatasya ca /
MBh, 8, 43, 13.1 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ /
MBh, 8, 43, 15.2 sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ //
MBh, 8, 45, 2.1 tam āpatantaṃ sahasā śūraḥ śaurisahāyavān /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 51, 99.1 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām /
MBh, 8, 53, 10.1 karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya /
MBh, 8, 55, 33.1 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ /
MBh, 8, 55, 33.1 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ /
MBh, 8, 56, 16.2 atāḍayad raṇe śūro jatrudeśe narottamaḥ //
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 25.2 yad ekaḥ samare śūrān sūtaputraḥ pratāpavān //
MBh, 8, 56, 47.2 nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 56, 48.1 tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ /
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 63, 51.1 manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ /
MBh, 8, 63, 55.2 vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ //
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 9, 1, 30.3 karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ //
MBh, 9, 1, 32.2 pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam //
MBh, 9, 2, 38.1 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ /
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 4, 34.1 śūrāṇām āryavṛttānāṃ saṃgrāmeṣvanivartinām /
MBh, 9, 4, 37.1 panthānam amarair yātaṃ śūraiścaivānivartibhiḥ /
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 5, 24.1 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe /
MBh, 9, 7, 22.2 tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut //
MBh, 9, 7, 42.1 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ /
MBh, 9, 8, 32.1 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī /
MBh, 9, 8, 33.2 terur vāhananaubhiste śūrāḥ parighabāhavaḥ //
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 9, 50.2 apālayad raṇe śūraḥ senāpatir ariṃdamaḥ //
MBh, 9, 10, 30.1 draupadeyāśca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ /
MBh, 9, 11, 4.2 siṃhanādaśca saṃjajñe śūrāṇāṃ harṣavardhanaḥ //
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 17.2 madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat //
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 12, 45.2 na jahuḥ samare śūraṃ śalyam āhavaśobhinam //
MBh, 9, 13, 1.3 tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ /
MBh, 9, 13, 17.3 bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī //
MBh, 9, 14, 6.1 sa taiḥ parivṛtaḥ śūraiḥ sarvato 'tirathair bhṛśam /
MBh, 9, 14, 12.1 tatastu nakulaḥ śūro dharmarāje prapīḍite /
MBh, 9, 14, 30.2 sātyakeścaiva śūrasya madrāṇām adhipasya ca /
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 14, 39.2 yad ekaḥ samare śūro yodhayāmāsa vai bahūn //
MBh, 9, 15, 19.1 cakrarakṣāvimau śūrau mama mādravatīsutau /
MBh, 9, 15, 56.2 udbhinnarudhirau śūrau madrarājayudhiṣṭhirau //
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 17, 4.1 te tu śūrā mahārāja kṛtacittāḥ sma yodhane /
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 35.1 nihateṣu ca śūreṣu madrarājānugeṣu ca /
MBh, 9, 17, 38.2 madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam /
MBh, 9, 18, 2.2 apāre pāram icchanto hate śūre mahātmani //
MBh, 9, 18, 12.2 śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata //
MBh, 9, 18, 22.2 nihate saubale śūre gāndhāreṣu ca sarvaśaḥ //
MBh, 9, 18, 36.1 tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ /
MBh, 9, 18, 59.2 yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā /
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 20, 1.2 tasmiṃstu nihate śūre śālve samitiśobhane /
MBh, 9, 20, 2.2 dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ //
MBh, 9, 20, 3.1 saṃnivṛttāstu te śūrā dṛṣṭvā sātvatam āhave /
MBh, 9, 21, 26.1 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe /
MBh, 9, 21, 32.2 vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 22, 40.1 te tatra sādinaḥ śūrāḥ saubalasya mahad balam /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 22, 51.2 tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ //
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 25.1 śrutāyuṣi hate śūre jalasaṃdhe ca paurave /
MBh, 9, 23, 28.1 bhagadatte hate śūre kāmboje ca sudakṣiṇe /
MBh, 9, 23, 29.1 dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikānnṛpān /
MBh, 9, 24, 1.2 asyatāṃ yatamānānāṃ śūrāṇām anivartinām /
MBh, 9, 24, 14.1 te śūrāḥ kiṅkiṇījālaiḥ samāchannā babhāsire /
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 27, 4.1 te śūrāḥ samare rājan samāsādya parasparam /
MBh, 9, 27, 15.1 etasminn antare śūraḥ saubaleyaḥ pratāpavān /
MBh, 9, 27, 29.1 tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 30, 26.2 brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 31, 19.1 jayadrathasya śūrasya bhagadattasya cobhayoḥ /
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 32, 42.1 bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ /
MBh, 9, 32, 42.2 rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ //
MBh, 9, 33, 8.1 mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ /
MBh, 9, 34, 14.1 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ /
MBh, 9, 44, 30.2 dadāvanucarau śūrau parasainyapramāthinau //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 9, 54, 11.2 siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ //
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 9, 60, 9.2 duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt //
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 9, 63, 8.1 aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi /
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 10, 7, 35.2 hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ //
MBh, 10, 8, 78.2 śūrān saṃpatataścānyān kālarātryai nyavedayat //
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 11, 12.1 ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān /
MBh, 10, 13, 18.1 amṛṣyamāṇastāñ śūrān divyāyudhadharān sthitān /
MBh, 10, 15, 10.1 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ /
MBh, 10, 18, 25.2 anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 2, 11.2 svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ //
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 11, 10, 15.2 ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini //
MBh, 11, 13, 19.2 tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃcana //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 19, 5.1 yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha /
MBh, 11, 19, 7.1 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā /
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 19, 19.1 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam /
MBh, 11, 21, 3.2 raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā //
MBh, 11, 21, 6.1 sametāḥ puruṣavyāghra nihataṃ śūram āhave /
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 23, 17.2 śayānaṃ vīraśayane paśya śūraniṣevite //
MBh, 11, 23, 23.1 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ /
MBh, 11, 23, 32.2 anapetāni vai śūrād yathaivādau prajāpateḥ //
MBh, 11, 24, 13.2 pramattasya yad achaitsīd bāhuṃ śūrasya yajvanaḥ //
MBh, 11, 25, 6.1 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana /
MBh, 11, 25, 13.1 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ /
MBh, 11, 25, 18.2 droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ //
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 29.2 somadattād vikarṇācca śūrācca kṛtavarmaṇaḥ /
MBh, 11, 25, 30.3 yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ //
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 11, 27, 10.2 satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ //
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 7, 33.1 hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ /
MBh, 12, 25, 16.1 śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira /
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 29, 10.1 sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ /
MBh, 12, 29, 80.2 dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 50, 21.2 satyasaṃdhān mahāvīryācchūrād dharmaikatatparāt //
MBh, 12, 57, 23.1 śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ /
MBh, 12, 59, 8.2 viśiṣṭabuddhīñ śūrāṃśca katham eko 'dhitiṣṭhati //
MBh, 12, 59, 9.1 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām /
MBh, 12, 64, 7.3 jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 68, 57.2 śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet //
MBh, 12, 71, 4.1 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
MBh, 12, 76, 37.1 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam /
MBh, 12, 79, 28.2 anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim /
MBh, 12, 81, 28.1 śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ /
MBh, 12, 84, 2.1 atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān /
MBh, 12, 84, 14.2 śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam //
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 87, 9.2 śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam //
MBh, 12, 87, 17.1 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ /
MBh, 12, 89, 27.1 prājñaḥ śūro dhanasthaśca svām dhārmika eva ca /
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 98, 15.2 śūrāccharaṇam icchantaḥ parjanyād iva jīvanam //
MBh, 12, 98, 16.1 yadi śūrastathā kṣeme pratirakṣet tathā bhaye /
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 98, 29.1 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam /
MBh, 12, 98, 31.2 prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan //
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 99, 24.2 sa yūpastasya śūrasya khādiro 'ṣṭāśrir ucyate //
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 99, 43.2 aśocyo hi hataḥ śūraḥ svargaloke mahīyate //
MBh, 12, 99, 45.1 varāpsaraḥsahasrāṇi śūram āyodhane hatam /
MBh, 12, 100, 7.1 tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam /
MBh, 12, 100, 14.1 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt /
MBh, 12, 100, 15.2 apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 100, 17.2 tasmāt sarvāsvavasthāsu śūraḥ saṃmānam arhati //
MBh, 12, 100, 18.2 śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam //
MBh, 12, 100, 18.2 śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam //
MBh, 12, 101, 28.2 teṣāṃ sahasrādhipatiṃ kuryācchūram atandritam //
MBh, 12, 101, 37.2 sā bhīrūṇāṃ parān yāti śūrastām adhigacchati //
MBh, 12, 102, 6.1 sarvatra śūrā jāyante mahāsattvā mahābalāḥ /
MBh, 12, 102, 7.2 pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ //
MBh, 12, 102, 10.2 śūrāścapalacittāśca te bhavanti durāsadāḥ //
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 103, 20.2 api pañcāśatiḥ śūrā mṛdnanti paravāhinīm //
MBh, 12, 107, 12.1 amātyaḥ śūra eva syād buddhisampanna eva ca /
MBh, 12, 108, 20.1 prājñāñ śūrānmaheṣvāsān karmasu sthirapauruṣān /
MBh, 12, 108, 21.1 dravyavantaśca śūrāśca śastrajñāḥ śāstrapāragāḥ /
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 119, 9.1 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ /
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 120, 21.1 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam /
MBh, 12, 133, 2.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān /
MBh, 12, 168, 22.1 buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim /
MBh, 12, 168, 37.2 prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam //
MBh, 12, 221, 24.1 jitakāśini śūre ca saṃgrāmeṣvanivartini /
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
MBh, 12, 308, 145.1 prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 8, 10.2 śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira /
MBh, 13, 8, 10.3 teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate //
MBh, 13, 14, 14.1 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam /
MBh, 13, 17, 95.1 kapilo 'kapilaḥ śūra āyuścaiva paro 'paraḥ /
MBh, 13, 31, 8.2 śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām //
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
MBh, 13, 61, 54.1 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ /
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 61, 82.1 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ /
MBh, 13, 74, 5.1 svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam /
MBh, 13, 74, 22.1 śūrā bahuvidhāḥ proktāsteṣām arthāṃśca me śṛṇu /
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 74, 24.2 ārjave ca tathā śūrāḥ śame vartanti mānavāḥ //
MBh, 13, 74, 25.1 taistaistu niyamaiḥ śūrā bahavaḥ santi cāpare /
MBh, 13, 74, 25.2 vedādhyayanaśūrāśca śūrāścādhyāpane ratāḥ //
MBh, 13, 74, 25.2 vedādhyayanaśūrāśca śūrāścādhyāpane ratāḥ //
MBh, 13, 74, 26.1 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare /
MBh, 13, 74, 26.2 mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare //
MBh, 13, 74, 26.2 mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare //
MBh, 13, 74, 27.1 sāṃkhyaśūrāśca bahavo yogaśūrāstathāpare /
MBh, 13, 74, 27.1 sāṃkhyaśūrāśca bahavo yogaśūrāstathāpare /
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 135, 50.1 aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ /
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 77, 1.2 tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ /
MBh, 14, 83, 11.1 tato gāṇḍīvabhṛcchūro gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 14, 83, 15.1 tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ /
MBh, 15, 5, 13.1 hataṃ putraśataṃ śūraṃ saṃgrāmeṣvapalāyinam /
MBh, 15, 10, 12.2 śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ //
MBh, 15, 36, 29.2 parityajya gatāḥ śūrāḥ pretarājaniveśanam //
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
MBh, 17, 2, 12.2 ārto bandhupriyaḥ śūro nakulo nipapāta ha //
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
MBh, 18, 2, 47.1 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ /
MBh, 18, 3, 36.2 karṇo vā satyavāk śūro narakārhāściraṃ nṛpa //
Manusmṛti
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
ManuS, 7, 54.1 maulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān /
ManuS, 7, 62.1 teṣām arthe niyuñjīta śūrān dakṣān kulodgatān /
ManuS, 7, 210.1 prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
Rāmāyaṇa
Rām, Bā, 1, 60.2 śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat //
Rām, Bā, 12, 18.2 mithilādhipatiṃ śūraṃ janakaṃ satyavikramam //
Rām, Bā, 16, 3.1 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave /
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 18, 8.2 kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi //
Rām, Bā, 19, 4.1 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ /
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 70, 6.1 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān /
Rām, Bā, 70, 18.2 sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam //
Rām, Bā, 72, 1.2 tasmiṃs tu divase śūro yudhājit samupeyivān //
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 42, 13.2 sa hi śūro mahābāhuḥ putro daśarathasya ca //
Rām, Ay, 58, 35.1 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 74, 1.2 svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā //
Rām, Ay, 87, 21.2 viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ //
Rām, Ay, 94, 10.1 kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ /
Rām, Ay, 94, 19.1 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
Rām, Ay, 94, 23.2 śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate //
Rām, Ay, 94, 24.1 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ /
Rām, Ay, 102, 14.3 haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ //
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ār, 20, 2.1 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
Rām, Ār, 20, 7.1 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 21, 1.1 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā /
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Ār, 24, 23.1 kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
Rām, Ār, 26, 12.1 aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
Rām, Ār, 30, 6.2 ajeyaṃ samare śūraṃ vyāttānanam ivāntakam //
Rām, Ār, 34, 3.2 anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ //
Rām, Ār, 34, 5.2 śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām //
Rām, Ār, 48, 22.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 49, 25.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 60, 37.1 kartāram api lokānāṃ śūraṃ karuṇavedinam /
Rām, Ār, 64, 24.2 śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api //
Rām, Ār, 65, 30.1 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire /
Rām, Ki, 11, 23.2 sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi //
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 16, 3.1 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām /
Rām, Ki, 19, 14.1 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām /
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Ki, 23, 6.1 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi /
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 23, 11.2 āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ //
Rām, Ki, 23, 20.2 asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam //
Rām, Ki, 24, 21.2 vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ //
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Ki, 37, 2.1 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ /
Rām, Ki, 37, 28.1 ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava /
Rām, Ki, 41, 5.1 surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca /
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 49, 30.2 dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃcid adūrataḥ //
Rām, Su, 2, 21.1 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ /
Rām, Su, 5, 5.1 gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ /
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 20, 22.1 śūreṇa dhanadabhrātā balaiḥ samuditena ca /
Rām, Su, 21, 11.1 vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ /
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 24, 45.2 chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau //
Rām, Su, 34, 25.1 kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ /
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 40, 23.1 ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān /
Rām, Su, 40, 31.1 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ /
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 56, 104.2 pañcasenāgragāñ śūrān preṣayāmāsa rāvaṇaḥ /
Rām, Su, 56, 132.1 tataste rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam /
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 2, 12.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 2, 20.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 4, 36.1 tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ /
Rām, Yu, 4, 72.3 gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ //
Rām, Yu, 7, 9.1 akṣayā balavantaśca śūrā labdhavarāḥ punaḥ /
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Yu, 10, 19.1 śūrāśca balavantaśca kṛtāstrāśca raṇājire /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 13, 22.1 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ /
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 16, 24.2 lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ //
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 19.2 buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 20, 16.2 cārān pratyayikāñ śūrān bhaktān vigatasādhvasān //
Rām, Yu, 21, 16.2 cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ //
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 28, 12.1 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ /
Rām, Yu, 33, 42.1 evaṃ tair vānaraiḥ śūraiḥ śūrāste rajanīcarāḥ /
Rām, Yu, 33, 42.1 evaṃ tair vānaraiḥ śūraiḥ śūrāste rajanīcarāḥ /
Rām, Yu, 40, 24.1 saha śūrair harigaṇair labdhasaṃjñāvariṃdamau /
Rām, Yu, 40, 53.2 śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam //
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 47, 118.2 ārohat sahasā śūro hanūmantaṃ mahākapim /
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 53, 4.2 adarśayitvā śūrāstu karma kurvanti duṣkaram //
Rām, Yu, 54, 25.1 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam /
Rām, Yu, 54, 25.2 dravamāṇāstato vākyam ūcuḥ śūravigarhitam //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 65, 4.1 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ /
Rām, Yu, 65, 14.1 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ /
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 20.2 indrajit samare śūraḥ prarūḍha iva sānumān //
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 79, 12.1 ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 80, 3.2 lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit //
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 80, 56.1 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ /
Rām, Yu, 82, 2.2 kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām //
Rām, Yu, 82, 23.2 raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ //
Rām, Yu, 82, 26.1 rāmahastād daśagrīvaḥ śūro dattavaro yudhi /
Rām, Yu, 84, 18.1 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ /
Rām, Yu, 85, 12.3 śaraiśca vidadārainaṃ śūraḥ parapuraṃjayaḥ //
Rām, Yu, 85, 26.1 sa tu śūro mahāvego vīryaślāghī mahodaraḥ /
Rām, Yu, 91, 6.2 nānāpraharaṇair bhīmaiḥ śūrayoḥ samprayudhyatoḥ //
Rām, Yu, 91, 13.2 anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ //
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Rām, Yu, 92, 13.1 strīṣu śūra vināthāsu paradārābhimarśaka /
Rām, Yu, 92, 13.2 kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase //
Rām, Yu, 92, 14.2 darpānmṛtyum upādāya śūro 'ham iti manyase //
Rām, Yu, 92, 15.1 śūreṇa dhanadabhrātrā balaiḥ samuditena ca /
Rām, Yu, 92, 17.1 śūro 'ham iti cātmānam avagacchasi durmate /
Rām, Yu, 99, 37.2 tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ //
Rām, Utt, 11, 12.2 saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama //
Rām, Utt, 21, 13.2 puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ //
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 25, 29.2 kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca //
Rām, Utt, 25, 34.2 rāvaṇo madhyataḥ śūraḥ kumbhakarṇaśca pṛṣṭhataḥ //
Rām, Utt, 27, 22.1 etasminn antare śūrā rākṣasā ghoradarśanāḥ /
Rām, Utt, 27, 27.1 etasminn antare śūro vasūnām aṣṭamo vasuḥ /
Rām, Utt, 27, 29.1 tataste rākṣasāḥ śūrā devāṃstān samare sthitān /
Rām, Utt, 27, 31.1 etasminn antare śūraḥ sumālī nāma rākṣasaḥ /
Rām, Utt, 28, 17.1 etasminn antare śūraḥ pulomā nāma vīryavān /
Rām, Utt, 28, 27.1 etasminn antare śūro daśagrīvaḥ pratāpavān /
Rām, Utt, 28, 29.1 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ /
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Rām, Utt, 54, 20.1 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama /
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 57, 2.1 dvirātram antare śūra uṣya rāghavanandanaḥ /
Rām, Utt, 57, 11.2 cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam //
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Rām, Utt, 61, 8.2 śatrughnorasi cikṣepa taṃ śūraḥ śatadhāchinat //
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 81, 4.1 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān /
Saundarānanda
SaundĀ, 1, 46.2 arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ //
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
Amarakośa
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Utt., 4, 16.2 nirbhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam //
AHS, Utt., 4, 28.1 nirlajjam aśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam /
Bodhicaryāvatāra
BoCA, 1, 13.2 śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //
BoCA, 5, 54.2 nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā //
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
BoCA, 7, 59.1 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 7.1 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ /
BKŚS, 4, 7.1 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ /
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
BKŚS, 5, 65.1 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ /
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 437.2 kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat //
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 20, 59.1 śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām /
BKŚS, 21, 172.2 śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ //
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
Divyāvadāna
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 238.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 251.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 264.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 278.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 302.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 18, 17.1 alpāḥ śūrā bahavaḥ kātarāḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 1, 9.1 tatra śūrāḥ samākhyātā bahavaḥ puruṣarṣabhāḥ /
HV, 10, 50.2 śūraḥ pañcajanaś caiva tasya vaṃśakarā nṛpa //
HV, 10, 57.1 tatraikā jagṛhe putrāṃl lubdhā śūrān bahūṃs tathā /
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 15, 27.1 daṇḍasenātmajaḥ śūro mahātmā kulavardhanaḥ /
HV, 15, 60.2 papātābhimukhaḥ śūras tyaktvā prāṇān ariṃdama //
HV, 23, 156.2 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ //
HV, 23, 157.1 śūrasenaś ca śūraś ca dhṛṣṭoktaḥ kṛṣṇa eva ca /
HV, 24, 14.1 aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣam /
HV, 24, 14.2 mahiṣyāṃ jajñire śūrād bhojyāyāṃ puruṣā daśa //
HV, 24, 16.2 papāta puṣpavarṣaṃ ca śūrasya bhavane mahat //
HV, 25, 6.2 ye putrā jajñire śūrā nāmatas tān nibodhata //
HV, 26, 19.2 paścād vidarbho 'janayac chūrau raṇaviśāradau //
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
HV, 27, 4.1 nimiś ca kramaṇaś caiva viṣṇuḥ śūraḥ puraṃjayaḥ /
HV, 28, 1.3 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat //
Kāmasūtra
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
Kūrmapurāṇa
KūPur, 1, 21, 19.2 kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ //
KūPur, 1, 21, 20.1 śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
KūPur, 1, 21, 73.2 śūrādyaiḥ pūjito viprā jagāmātha svamālayam //
KūPur, 1, 21, 74.1 atha śūrādayo devamayajanta maheśvaram /
KūPur, 1, 23, 67.2 tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat //
KūPur, 1, 23, 68.3 sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 27.1 suvarcase ca vīryāya śūrāya hyajitāya ca /
LiPur, 1, 21, 34.2 suvarcase ca vīryāya śūrāya hyajitāya ca //
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 65, 150.2 indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ //
LiPur, 1, 68, 11.1 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ /
LiPur, 1, 68, 11.2 śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca //
LiPur, 1, 68, 18.1 śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca /
LiPur, 1, 68, 19.1 śūraś ca śūravīraś ca śūrasenasya cānaghāḥ /
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
Matsyapurāṇa
MPur, 4, 41.1 janayāmāsa tanayān daśa śūrānakalmaṣān /
MPur, 43, 45.2 kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ //
MPur, 43, 46.1 śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca /
MPur, 44, 77.2 rājādhidevaḥ śūraśca vidūrathasuto 'bhavat //
MPur, 44, 79.1 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ /
MPur, 46, 1.2 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam /
MPur, 46, 1.3 pauruṣājjajñire śūrādbhojāyāṃ putrakā daśa //
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 47, 15.2 cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam //
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 135, 20.1 svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ /
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 138, 10.1 pramathāśca mahāśūrā dānavāśca mahābalāḥ /
MPur, 138, 45.1 paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā /
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
MPur, 150, 152.3 vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ //
MPur, 161, 83.1 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ /
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 110.1 klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
Suśrutasaṃhitā
Su, Sū., 34, 19.2 laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //
Su, Śār., 3, 26.1 māhiṣe daurhṛdācchūraṃ raktākṣaṃ lomasaṃyutam /
Su, Śār., 3, 26.2 varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam //
Su, Śār., 4, 88.2 aiśvaryavantaṃ raudraṃ ca śūraṃ caṇḍamasūyakam //
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Tantrākhyāyikā
TAkhy, 2, 270.1 buddhimanto mahotsāhāḥ prājñāḥ śūrāḥ kulodgatāḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 34.2 sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
ViPur, 2, 3, 16.2 tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 11, 21.1 tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ śūraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ //
ViPur, 4, 14, 23.1 vidūrathācchūraḥ śūrācchamī śaminaḥ pratikṣatraḥ tasmāt svayambhojaḥ tataś ca hṛdikaḥ //
ViPur, 4, 14, 23.1 vidūrathācchūraḥ śūrācchamī śaminaḥ pratikṣatraḥ tasmāt svayambhojaḥ tataś ca hṛdikaḥ //
ViPur, 4, 14, 25.1 devagarbhasyāpi śūraḥ //
ViPur, 4, 14, 26.1 śūrasyāpi māriṣā nāma patny abhavat //
ViPur, 4, 14, 32.1 śūrasya kuntir nāma sakhābhavat //
ViPur, 4, 14, 33.1 tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān //
Viṣṇusmṛti
ViSmṛ, 3, 19.1 śūrān saṃgrāmakarmasu //
Yājñavalkyasmṛti
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 89.2 śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 26.1 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 3, 28.2 goviprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ //
BhāgPur, 10, 1, 37.2 ślāghanīyaguṇaḥ śūrairbhavānbhojayaśaskaraḥ /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
Bhāratamañjarī
BhāMañj, 1, 501.1 atrāntare śūrasutāṃ vasudevānujāṃ nṛpaḥ /
BhāMañj, 1, 686.1 raṇe dhṛṣṭaprabhāvasya śūrasya balaśālinaḥ /
BhāMañj, 1, 1041.1 ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ /
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 239.2 jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām //
BhāMañj, 6, 299.1 sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
BhāMañj, 7, 165.1 karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam /
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 588.2 tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam //
BhāMañj, 7, 698.1 sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām /
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 205.2 vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ //
BhāMañj, 11, 52.1 tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 13, 428.1 svarūpaṃ vikṛto dveṣṭi śūraṃ bhīrurbudhaṃ jaḍaḥ /
BhāMañj, 13, 899.1 avaśyameva śūrāṇāṃ sthitau jayaparājayau /
BhāMañj, 13, 1647.1 samānā bhīravaḥ śūrā durbalā balinastathā /
BhāMañj, 17, 19.1 śūramānī cacāraiṣa śithilaṃ samarāṅgane /
BhāMañj, 18, 5.2 yatra me bhrātaraḥ śūrāstatra vāso mamādhunā //
Garuḍapurāṇa
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 139, 25.1 jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ /
GarPur, 1, 139, 50.2 vidūratho bhajamānācchūraścābhūdvidūrathāt //
GarPur, 1, 139, 52.2 devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ //
GarPur, 1, 139, 54.1 rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt /
Gītagovinda
GītGov, 12, 4.2 kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram //
Hitopadeśa
Hitop, 1, 73.15 āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim /
Hitop, 1, 168.3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Hitop, 2, 74.2 buddhimān anurakto 'yam ayaṃ śūra ito bhayam /
Hitop, 2, 120.7 upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate //
Hitop, 3, 43.2 sarva eva janaḥ śūro hy anāsāditavigrahaḥ /
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 89.1 svabhāvaśūram astrajñam aviraktaṃ jitaśramam /
Hitop, 3, 104.17 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
Hitop, 3, 129.3 api pañcaśataṃ śūrā nighnanti ripuvāhinīm //
Hitop, 3, 137.10 vanād vinirgataḥ śūraḥ siṃho 'pi syācchagālavat //
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Hitop, 3, 150.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
Kathāsaritsāgara
KSS, 1, 7, 37.2 śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana //
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 5, 2, 127.2 śevadhiḥ śūravidyasya viśeṣajño viśāṃ patiḥ //
Rasaratnasamuccaya
RRS, 5, 226.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
RRS, 7, 26.0 sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 28.2 sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Rasārṇava
RArṇ, 2, 13.2 śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye //
Rājanighaṇṭu
RājNigh, Pipp., 44.2 pāṭhī dvīpī ca citrāṅgo jñeyaḥ śūraś ca viṃśatiḥ //
RājNigh, Prabh, 79.3 śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ //
RājNigh, Prabh, 151.2 ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ //
RājNigh, Śālyādivarga, 94.2 śūraḥ kalyāṇabījaś ca gurubījo masūrakaḥ //
RājNigh, Siṃhādivarga, 1.1 siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ /
RājNigh, Siṃhādivarga, 4.2 śūraś ca kṣudraśārdūlaś citravyāghraś ca sa smṛtaḥ //
RājNigh, Siṃhādivarga, 10.2 śūraḥ śuniḥ śayāluśca bhaṣaḥ śaradikāmukaḥ //
RājNigh, Siṃhādivarga, 33.2 kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ //
RājNigh, Siṃhādivarga, 165.0 kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ //
Skandapurāṇa
SkPur, 23, 53.1 dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 5.1 śūranāmnaḥ svaśiṣyasya prārthanātirasena tat /
Tantrāloka
TĀ, 16, 119.2 śūrapañcāntapurayorniyatau caikayugmatā //
Ānandakanda
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
Śukasaptati
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 26, 2.2 tatra rājaputraḥ kṣemarājaḥ śūraḥ /
Bhāvaprakāśa
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
DhanV, 1, 200.1 śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām /
DhanV, 1, 212.1 api pañcaśatāḥ śūrā gṛhṇanti mahatīṃ camūm /
DhanV, 1, 219.1 yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
DhanV, 1, 221.2 kadācicchūratāṃ yāti śaraṇe kṛtavismṛtaḥ //
DhanV, 1, 222.2 vyūhayitvā parān śūrān sthāpayejjayalipsayā //
Haribhaktivilāsa
HBhVil, 5, 103.2 tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ //
Kokilasaṃdeśa
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 32.1 yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
ParDhSmṛti, 3, 36.1 devāṅganāsahasrāṇi śūram āyodhane hatam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 142, 37.2 narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 26.1 vikrānto matimāñchūraḥ sarvalokairavañcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 180, 78.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //