Occurrences

Gopathabrāhmaṇa
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 2, 4, 6.0 yaddhṛdayena tena śūrāṇām //
Ṛgveda
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
Lalitavistara
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 12, 1.9 sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
Mahābhārata
MBh, 1, 96, 31.14 bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam /
MBh, 1, 127, 11.2 śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila //
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 39, 6.2 śūrāṇām api pārthānāṃ hṛdayāni cakampire //
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 283, 12.2 tad vai putraśataṃ jajñe śūrāṇām anivartinām //
MBh, 4, 32, 25.1 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān /
MBh, 4, 38, 5.2 dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca //
MBh, 6, 16, 5.1 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām /
MBh, 6, 43, 3.2 jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām //
MBh, 6, 43, 80.2 śūrāṇāṃ samare tatra samāsādya parasparam //
MBh, 6, 44, 16.2 pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām //
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 108, 25.2 hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 7, 13.1 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 7, 31.1 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām /
MBh, 7, 31, 26.2 nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām //
MBh, 7, 35, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 36, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 55, 22.1 yā gatir yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 71, 9.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 7, 72, 11.2 viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām //
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 79, 14.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 102, 17.1 asau hi śrūyate śabdaḥ śūrāṇām anivartinām /
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 123, 9.1 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau /
MBh, 7, 129, 33.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 134, 27.2 āstīrṇā vasudhā sarvā śūrāṇām anivartinām //
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 8, 7, 36.2 siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām //
MBh, 8, 16, 14.1 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām /
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 32, 83.2 siṃhanādaś ca saṃjajñe śūrāṇām anivartinām //
MBh, 8, 36, 7.1 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam /
MBh, 8, 38, 3.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 9, 1, 32.2 pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam //
MBh, 9, 4, 34.1 śūrāṇām āryavṛttānāṃ saṃgrāmeṣvanivartinām /
MBh, 9, 8, 32.1 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī /
MBh, 9, 11, 4.2 siṃhanādaśca saṃjajñe śūrāṇāṃ harṣavardhanaḥ //
MBh, 9, 13, 17.3 bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī //
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 18, 12.2 śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata //
MBh, 9, 24, 1.2 asyatāṃ yatamānānāṃ śūrāṇām anivartinām /
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 54, 11.2 siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ //
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 100, 7.1 tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam /
MBh, 13, 31, 8.2 śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām //
MBh, 13, 74, 5.1 svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam /
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
Manusmṛti
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
Rāmāyaṇa
Rām, Ār, 34, 5.2 śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām //
Rām, Ki, 16, 3.1 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām /
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 40, 53.2 śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam //
Rām, Yu, 79, 12.1 ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām /
Rām, Yu, 82, 2.2 kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām //
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Utt, 11, 12.2 saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
Divyāvadāna
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 238.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 251.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 264.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 278.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 302.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Harivaṃśa
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
Matsyapurāṇa
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
Viṣṇupurāṇa
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
Bhāratamañjarī
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 6, 239.2 jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām //
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 698.1 sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām /
BhāMañj, 11, 52.1 tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan /
BhāMañj, 13, 899.1 avaśyameva śūrāṇāṃ sthitau jayaparājayau /
Dhanurveda
DhanV, 1, 200.1 śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 37.2 narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ //