Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Śatakatraya
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 28, 18.2 balākena ca śūreṇa ghasena praghasena ca /
MBh, 1, 28, 18.3 krathanena ca śūreṇa tapanena ca khecaraḥ /
MBh, 1, 28, 18.4 suparṇena ca śūreṇa śvasanena ca pakṣirāṭ //
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 120, 24.1 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā /
MBh, 7, 145, 68.2 dhṛṣṭadyumnena śūreṇa pāñcālaiśca mahātmanaḥ //
MBh, 8, 37, 38.2 śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā //
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 19, 7.1 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā /
MBh, 11, 23, 23.1 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ /
Rāmāyaṇa
Rām, Ki, 19, 23.2 nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam /
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Su, 20, 22.1 śūreṇa dhanadabhrātā balaiḥ samuditena ca /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 82, 23.2 raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ //
Rām, Yu, 92, 15.1 śūreṇa dhanadabhrātrā balaiḥ samuditena ca /
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 172.2 śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ //
Śatakatraya
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /