Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 16.1 śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ //
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 11, 3, 4.1 ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak //
AVŚ, 11, 3, 4.1 ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak //
AVŚ, 12, 3, 19.2 varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu //
AVŚ, 12, 3, 20.2 aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 5, 2.0 śūrpe srucaṃ sruci pavitre //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 16, 2.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam //
BhārŚS, 1, 18, 11.1 veṣāya tveti śūrpam //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 12.0 śūrpe saktūn āvapati camase codakam ādatte //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
JaimGS, 1, 21, 13.0 dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate //
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 11, 2, 16.0 pādayoḥ śūrpam //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 11, 14.2 śūrpeṇānnaṃ bibhrati //
MS, 1, 10, 11, 15.0 tasmāñśūrpeṇa juhutaḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 20.0 darvīṃ śūrpaṃ prakṣālya pratapya prayacchati //
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyasaṃhitā
TS, 1, 6, 8, 18.0 sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 13.0 śūrpa oṣadhībhya iti //
Vārāhagṛhyasūtra
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 14.1 varṣavṛddham asīti śūrpam //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 52.1 varṣavṛddhamasīti śūrpam ādatte //
VārŚS, 1, 4, 3, 10.1 śūrpe pāṃsūn nyupyādhastād upayamanīr upayacchati //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 26, 5.1 divo vā viṣṇav iti śūrpam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 14.1 apariṇīya śūrpapuṭenābhyātmaṃ tūṣṇīṃ caturtham //
ĀśvGS, 4, 3, 15.0 pādayoḥ śūrpe //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 1.1 atha śūrpaṃ cāgnihotrahavaṇīṃ cādatte /
ŚBM, 1, 1, 4, 19.1 atha śūrpamādatte /
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
Arthaśāstra
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 26.0 śūrpād añ anyatarasyām //
Aṣṭādhyāyī, 6, 2, 122.0 kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau //
Carakasaṃhitā
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Indr., 12, 19.2 mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam //
Mahābhārata
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 3, 81, 90.1 śālihotrasya rājendra śāliśūrpe yathāvidhi /
Manusmṛti
ManuS, 5, 117.2 sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca //
Amarakośa
AKośa, 2, 612.2 prasphoṭanaṃ śūrpamastrī cālanī titauḥ pumān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.22 ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.24 tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca /
Kūrmapurāṇa
KūPur, 2, 16, 85.1 na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
Liṅgapurāṇa
LiPur, 1, 85, 155.2 sphigvātaṃ śūrpavātaṃ ca vātaṃ prāṇamukhānilam //
Matsyapurāṇa
MPur, 81, 15.1 nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset /
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 81, 27.2 śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā //
Viṣṇupurāṇa
ViPur, 5, 38, 40.1 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna /
Viṣṇusmṛti
ViSmṛ, 23, 11.1 sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.1 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
YāSmṛ, 1, 286.2 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ //
Garuḍapurāṇa
GarPur, 1, 63, 3.2 sūrpākārau ca caraṇau saṃkhuṣkau viralāṅgulī //
GarPur, 1, 65, 3.2 śūrpākārau virūkṣau ca vakrau pādau śirālakau //
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
Narmamālā
KṣNarm, 1, 76.1 kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā /
Rasaratnasamuccaya
RRS, 7, 21.1 śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
Rasendracūḍāmaṇi
RCūM, 3, 12.2 śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 29.1 muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 2.0 dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya //
ŚāṅkhŚS, 4, 3, 5.0 purastācchūrpe sthālīm //
ŚāṅkhŚS, 4, 14, 33.0 pādayoḥ śūrpaśakaṭe //