Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
RCūM, 10, 83.1 sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
RCūM, 10, 84.1 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 128.3 rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 83.1 gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ /
RCūM, 11, 93.2 mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //
RCūM, 11, 100.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RCūM, 13, 56.2 jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam //
RCūM, 14, 62.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 79.1 muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
RCūM, 14, 87.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //
RCūM, 14, 94.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RCūM, 14, 120.1 kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //