Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 31, 29.1 pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /
Su, Sū., 31, 29.1 pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 10.1 tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam /
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 21.1 śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /
Su, Sū., 38, 9.2 vinihanti śiraḥśūlagulmābhyantaravidradhīn //
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 29.2 pārśvaśūle pratiśyāye vātaroge galagrahe //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 177.2 chardyarocakahṛtkukṣitodaśūlapramardanī //
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 45, 221.1 śūlagulmodarānāhavirekāsthāpanādiṣu /
Su, Sū., 45, 222.1 durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su, Sū., 46, 150.2 medhyaṃ śūlānilacchardikaphārocakanāśanam //
Su, Sū., 46, 151.2 śūlājīrṇavibandheṣu mande 'gnau kaphamārute //
Su, Sū., 46, 162.1 tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /
Su, Sū., 46, 227.1 kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut /
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 234.1 pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Sū., 46, 315.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
Su, Sū., 46, 316.1 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam /
Su, Sū., 46, 317.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
Su, Sū., 46, 502.2 kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdham ānaddhaviruddhavātam //
Su, Nid., 1, 23.2 pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Nid., 1, 27.2 snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā //
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 28.2 asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ //
Su, Nid., 1, 31.1 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ /
Su, Nid., 1, 84.2 karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate //
Su, Nid., 1, 84.2 karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 15.1 hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ /
Su, Nid., 3, 17.1 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 7, 9.1 saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 9, 22.1 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ /
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Śār., 4, 48.2 divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 6.2 saśūle jaghane nārī jñeyā sā tu prajāyinī //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 51.2 todakāṭhinyapāruṣyaśūlavepathumatsu ca //
Su, Cik., 2, 16.1 hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu /
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 2, 49.1 āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā /
Su, Cik., 2, 81.1 sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet /
Su, Cik., 3, 63.2 manyāstambhe śiroroge karṇaśūle hanugrahe //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 8, 8.1 āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 24, 29.2 hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam //
Su, Cik., 24, 62.1 taccātisārajvaritakarṇaśūlānilārtiṣu /
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 31, 23.2 śīte vātakaphārtasya gauravāruciśūlakṛt //
Su, Cik., 33, 24.3 mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 36, 32.1 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate /
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 37, 87.2 gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 38, 19.1 śūlāratijvarānāhānmaraṇaṃ vā pravartayet /
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Cik., 38, 111.1 balyaḥ saṃjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ /
Su, Cik., 39, 35.2 tato 'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 17.2 mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam //
Su, Ka., 2, 36.1 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 6, 5.2 arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Utt., 1, 22.2 saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca //
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 9, 14.1 sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam /
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 15, 15.1 hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam /
Su, Utt., 17, 73.1 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ /
Su, Utt., 17, 76.1 śūlāśrurāgās tvatyartham adhovedhena picchilaḥ /
Su, Utt., 17, 82.1 śalākā karkaśā śūlaṃ kharā doṣapariplutim /
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 17, 95.1 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet /
Su, Utt., 18, 69.2 rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt //
Su, Utt., 18, 71.1 saṃrambhaśūlau nasyānte śiroruji śirorujam /
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 6.1 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ /
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 21, 4.1 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi /
Su, Utt., 21, 7.2 kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati //
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Su, Utt., 21, 22.2 matimān dīpikātailaṃ karṇaśūlanibarhaṇam //
Su, Utt., 21, 24.2 sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye //
Su, Utt., 21, 25.2 sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye //
Su, Utt., 21, 27.2 koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye //
Su, Utt., 21, 34.1 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte /
Su, Utt., 21, 34.2 śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam //
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Su, Utt., 38, 11.1 vātalā karkaśā stabdhā śūlanistodapīḍitā /
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 39, 129.1 śirogauravaśūlaghnam indriyapratibodhanam /
Su, Utt., 39, 195.1 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje /
Su, Utt., 39, 220.2 jīrṇajvaraśiraḥśūlagulmodarahalīmakān //
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 40, 9.2 śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ //
Su, Utt., 40, 23.1 snehājīrṇanimittastu bahuśūlapravāhikaḥ /
Su, Utt., 40, 26.1 athavā vāmayitvāme śūlādhmānanipīḍitam /
Su, Utt., 40, 30.2 śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān //
Su, Utt., 40, 31.1 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate /
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 54.1 nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 99.2 vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ //
Su, Utt., 40, 117.1 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam /
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 143.2 dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa //
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 40, 176.1 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ /
Su, Utt., 41, 12.1 svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ /
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 42, 26.2 tatpibedvātagulmāgnidaurbalyāṭopaśūlanut //
Su, Utt., 42, 28.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 42, 66.2 athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate //
Su, Utt., 42, 67.1 śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau /
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 42, 80.1 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam /
Su, Utt., 42, 81.2 śūlāsaktasya lakṣyante tasmācchūlamihocyate //
Su, Utt., 42, 81.2 śūlāsaktasya lakṣyante tasmācchūlamihocyate //
Su, Utt., 42, 82.1 nirāhārasya yasyaiva tīvraṃ śūlamudīryate /
Su, Utt., 42, 83.2 etair liṅgair vijānīyācchūlaṃ vātasamudbhavam //
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 42, 85.1 etair liṅgair vijānīyācchūlaṃ pittasamudbhavam /
Su, Utt., 42, 85.2 śūlenotpīḍyamānasya hṛllāsa upajāyate //
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 42, 89.1 tasya śūlābhipannasya sveda eva sukhāvahaḥ /
Su, Utt., 42, 91.1 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ /
Su, Utt., 42, 92.2 sakālalavaṇaṃ peyaṃ śūle vātasamudbhave //
Su, Utt., 42, 93.2 sasaindhavaḥ samarico vātaśūlavināśanaḥ //
Su, Utt., 42, 95.1 madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati /
Su, Utt., 42, 99.2 sā vartirvātikaṃ śūlaṃ kṣipram eva vyapohati //
Su, Utt., 42, 100.2 bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam //
Su, Utt., 42, 101.2 vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet //
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 42, 105.2 vāripūrṇāni tānyasya śūlasyopari nikṣipet //
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 42, 110.2 pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam //
Su, Utt., 42, 115.2 prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ //
Su, Utt., 42, 117.1 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam /
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 42, 124.2 ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ //
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Su, Utt., 42, 129.1 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu /
Su, Utt., 42, 132.1 hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param /
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 134.2 viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt //
Su, Utt., 42, 135.2 mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt //
Su, Utt., 42, 137.1 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi /
Su, Utt., 42, 143.1 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati /
Su, Utt., 42, 144.2 avipākād bhavecchūlas tvannadoṣasamudbhavaḥ //
Su, Utt., 42, 145.2 kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ //
Su, Utt., 43, 9.1 utkleśaḥ ṣṭhīvanaṃ todaḥ śūlo hṛllāsakas tamaḥ /
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 49, 13.1 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ /
Su, Utt., 51, 6.2 ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca //
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Su, Utt., 52, 12.1 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī /
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Su, Utt., 54, 11.2 śūlāṭopaśakṛdbhedapaktināśakarāśca te //
Su, Utt., 54, 18.2 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ //
Su, Utt., 55, 7.1 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām /
Su, Utt., 55, 8.2 āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ //
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 56, 6.1 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 59, 13.1 hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ /