Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
Suśrutasaṃhitā
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Utt., 40, 54.1 nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ /
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /