Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Gūḍhārthadīpikā

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 9.1 atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ //
BaudhGS, 2, 7, 13.1 tāny eṣv eva śūleṣūpanīkṣya tasminn evāgnau śrapayanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 6.1 audumbaryā vapāśrapaṇyā vapāṃ śrapayatyaudumbareṣu śūleṣu pṛthagitarāṇi //
Carakasaṃhitā
Ca, Sū., 14, 24.1 saṃkocāyāmaśūleṣu stambhagauravasuptiṣu /
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 151.2 prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
Suśrutasaṃhitā
Su, Sū., 45, 222.1 durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Viṣṇupurāṇa
ViPur, 6, 5, 47.1 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām /
Rasamañjarī
RMañj, 6, 211.1 jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /
Rasaratnasamuccaya
RRS, 15, 54.1 phalatrayeṇa śūleṣu viṣameṣu jvareṣvapi /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 43.2 pāṇḍurogeṣu śūleṣu cāmavāte praśasyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.1 śūleṣu daśamūlena gomūtreṇa phalāmbunā /