Occurrences

Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa

Āpastambaśrautasūtra
ĀpŚS, 19, 4, 9.5 paṅkticchandā iti śūlān //
Arthaśāstra
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
Mahābhārata
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 157, 51.1 utsṛjya te gadāśūlān asiśaktiparaśvadhān /
MBh, 3, 274, 22.1 tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān /
Rāmāyaṇa
Rām, Ār, 24, 23.1 kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
Rām, Yu, 53, 31.2 śūlān udyamya khaḍgāṃśca niśitāṃśca paraśvadhān //
Suśrutasaṃhitā
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Yājñavalkyasmṛti
YāSmṛ, 2, 273.2 prasahyaghātinaś caiva śūlān āropayen narān //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
Garuḍapurāṇa
GarPur, 1, 160, 53.1 garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /