Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 44, 22.1 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ /
MBh, 1, 215, 11.73 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā /
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 81, 71.1 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam /
MBh, 3, 81, 85.3 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 104, 11.1 śaṃkaraṃ bhavam īśānaṃ śūlapāṇiṃ pinākinam /
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 5, 188, 7.1 tāṃ devo darśayāmāsa śūlapāṇir umāpatiḥ /
MBh, 5, 190, 4.3 mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ //
MBh, 7, 64, 15.1 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 160, 48.1 tato devo mahādevaḥ śūlapāṇir bhagākṣihā /
MBh, 12, 283, 16.2 devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā //
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 15, 11.1 kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim /
MBh, 13, 61, 45.2 śūlapāṇiśca bhagavān pratinandanti bhūmidam //
MBh, 13, 83, 40.1 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ /
MBh, 13, 127, 40.1 bhagavan sarvabhūteśa śūlapāṇe mahāvrata /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 1.3 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā /
Harivaṃśa
HV, 25, 11.1 mānuṣyāṃ gārgyabhāryāyāṃ niyogāc chūlapāṇinaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 6.2 rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
KūPur, 1, 9, 54.1 ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
KūPur, 1, 15, 230.1 vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 34, 25.1 nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ /
KūPur, 2, 37, 90.2 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha //
KūPur, 2, 44, 35.2 gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 20, 34.2 śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ //
LiPur, 1, 31, 20.1 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata /
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 69, 69.2 ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ //
LiPur, 1, 83, 25.2 dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye //
LiPur, 2, 11, 6.2 vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā //
Matsyapurāṇa
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 60, 20.2 kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye //
MPur, 64, 5.2 adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye //
MPur, 104, 10.1 taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ /
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 154, 395.1 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā /
Viṣṇupurāṇa
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
Garuḍapurāṇa
GarPur, 1, 117, 9.1 śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 15.2 śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava //
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
Ānandakanda
ĀK, 1, 23, 454.1 oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 71.2 purā dākṣāyaṇī nāma sahitā śūlapāṇinā /
SkPur (Rkh), Revākhaṇḍa, 44, 1.3 revāyā dakṣiṇe kūle nirmitaṃ śūlapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 44, 23.1 pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 49, 19.1 ātmanā devadeveśaḥ śūlapāṇiḥ pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 30.2 śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 15.2 mayā śrutaṃ yathā devasakāśācchūlapāṇinaḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 6.2 tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 181, 12.2 uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 198, 2.2 śūlapāṇirmahādevaḥ sarvadevatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 46.1 śrīśūlapāṇir uvāca /
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //