Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
Carakasaṃhitā
Ca, Indr., 7, 28.2 śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati //
Mahābhārata
MBh, 7, 57, 35.2 śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 14.1 pravāhikāyāṃ śūlinyāṃ śroṇito dvyaṅgule sthitām /
AHS, Śār., 5, 72.2 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam //
AHS, Śār., 5, 83.2 śīrṇapāyuvaliṃ muktanālaṃ parvāsthiśūlinam //
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Cikitsitasthāna, 1, 19.2 sodardapīnasaśvāse jaṅghāparvāsthiśūlini //
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 14, 8.2 nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām //
AHS, Utt., 34, 54.1 viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī /
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
Kūrmapurāṇa
KūPur, 1, 28, 12.2 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge //
Liṅgapurāṇa
LiPur, 1, 40, 26.1 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge /
LiPur, 1, 40, 33.1 pranaṣṭaceṣṭanāḥ puṃso muktakeśāś ca śūlinaḥ /
LiPur, 1, 71, 142.2 śūlī mālī tathā hālī kuṇḍalī valayī gadī //
Matsyapurāṇa
MPur, 163, 92.2 gadī śūlī karālaśca hiraṇyakaśipustadā //
Suśrutasaṃhitā
Su, Sū., 11, 30.1 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Utt., 21, 19.2 sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ //
Su, Utt., 21, 26.1 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 20.2 digvāsaso yātudhānyaḥ śūlinyo muktamūrdhajāḥ //
Garuḍapurāṇa
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
Rasaratnasamuccaya
RRS, 14, 12.2 dadīta śūline prājño gulmine ca viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 181, 41.1 tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ /