Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 7, 57, 52.1 nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe /
MBh, 8, 24, 46.2 vilohitāya rudrāya nīlagrīvāya śūline //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 12, 47, 52.1 śūline tridaśeśāya tryambakāya mahātmane /
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
Rāmāyaṇa
Rām, Bā, 41, 23.2 tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ //
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 28.1 vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām /
Kirātārjunīya
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 57.2 jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse //
KumSaṃ, 6, 94.1 te himālayam āmantrya punaḥ prekṣya ca śūlinam /
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
Kūrmapurāṇa
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 24, 52.1 kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam /
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 1, 25, 110.2 jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ //
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 30, 14.2 kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ //
KūPur, 1, 31, 1.2 samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
KūPur, 1, 31, 2.2 piśācamocane tīrthe pūjayāmāsa śūlinam //
KūPur, 1, 31, 52.2 drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam //
KūPur, 1, 32, 5.2 madhyameśvaramīśānamarcayāmāsa śūlinam //
KūPur, 1, 44, 27.2 nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā //
KūPur, 1, 51, 9.1 śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 34, 31.1 uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
KūPur, 2, 35, 12.2 tadāśīstannamaskāraḥ pūjayāmāsa śūlinam //
KūPur, 2, 37, 9.2 strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam //
KūPur, 2, 41, 41.1 etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
KūPur, 2, 44, 12.2 yogamāsthāya devasya dehamāyāti śūlinaḥ //
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 7, 9.2 yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ //
LiPur, 1, 7, 35.1 mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam /
LiPur, 1, 21, 3.1 namaḥ kṣetrādhipataye bījine śūline namaḥ /
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 83, 33.2 snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline //
LiPur, 1, 93, 12.1 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam /
LiPur, 1, 95, 48.1 dhanvine śūline tubhyaṃ gadine haline namaḥ /
LiPur, 1, 96, 78.2 vīrāya vīrabhadrāya kṣayadvīrāya śūline //
LiPur, 1, 97, 16.2 niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā /
LiPur, 1, 98, 150.1 śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī /
LiPur, 1, 104, 12.1 hiraṇyaretase caiva namaḥ śarvāya śūline /
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 1, 106, 28.1 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ /
LiPur, 2, 12, 13.1 viśvavyaca iti khyātaḥ kiraṇastasya śūlinaḥ /
LiPur, 2, 18, 10.2 tasmai namo 'pasaṃhartre mahāgrāsāya śūline //
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
LiPur, 2, 50, 1.2 nigrahaḥ kathitastena śivavaktreṇa śūlinā /
LiPur, 2, 54, 7.2 śivena devadevena śarveṇātyugraśūlinā //
Matsyapurāṇa
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 47, 144.2 kartre paraśave caiva śūline divyacakṣuṣe //
MPur, 60, 20.2 kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye //
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
MPur, 64, 5.2 adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye //
MPur, 64, 9.2 bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ //
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 132, 24.2 nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine //
MPur, 154, 386.2 bhavitā viprāstatra drakṣyatha śūlinam //
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
Meghadūta
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
Suśrutasaṃhitā
Su, Utt., 37, 4.1 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ /
Su, Utt., 42, 106.2 jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Śatakatraya
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāratamañjarī
BhāMañj, 7, 798.1 tacchūlinaḥsṛtairdīptairasaṃkhyaiḥ śūlamaṇḍalaiḥ /
BhāMañj, 11, 30.2 śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ //
BhāMañj, 13, 1360.1 śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam /
Kathāsaritsāgara
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
Narmamālā
KṣNarm, 2, 71.2 ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ //
Rasaratnasamuccaya
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
Rasārṇava
RArṇ, 12, 345.1 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /
Skandapurāṇa
SkPur, 12, 45.1 mahyamīśena tuṣṭena śarveṇogreṇa śūlinā /
SkPur, 16, 2.2 tenāsau varadānena devadevasya śūlinaḥ /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Tantrāloka
TĀ, 8, 394.2 tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ //
Ānandakanda
ĀK, 1, 23, 543.2 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam //
Haribhaktivilāsa
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 34.1 śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 17, 29.1 purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 61.2 śūlena śūlinā yatra bhūbhāgo bheditaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 56, 36.3 maheśvareṇa tuṣṭena devadevena śūlinā //
SkPur (Rkh), Revākhaṇḍa, 69, 7.2 ātmayogabalenaiva śūlināpūjayattataḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 15.1 ityuktvāntardadhe devo nāradastatra śūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 6.1 yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 153, 28.2 liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 8.1 śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 2.1 tatra sthāne purā pārtha devadevena śūlinā /
SkPur (Rkh), Revākhaṇḍa, 209, 133.2 taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 22.1 tataścāyatanaṃ pārtha devadevasya śūlinaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.2 kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ //