Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 10.2 indrāya śūṣam arcati //
ṚV, 1, 62, 1.1 pra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat /
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 68, 3.1 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 8, 74, 1.2 agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ //
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre /
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 31, 3.2 abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /