Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.1 gāhantāṃ mahimā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanyam abhyasyatu /
Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Aitareyabrāhmaṇa
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
Atharvaprāyaścittāni
AVPr, 2, 6, 16.1 sahasraśṛṅgaḥ /
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 4, 6, 1.1 hiraṇyaśṛṅgo vṛṣabho yaḥ samudrād udācarat /
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 13, 4.1 samākṛtyainān nir aja tīkṣṇaśṛṅga ivarṣabhaḥ /
AVP, 4, 14, 5.2 viddhvā śṛṅgaṃ puruṣe jahātha bāṇaḥ śṛṅgaṃ śikharaḥ sraṃsatām itaḥ //
AVP, 4, 14, 5.2 viddhvā śṛṅgaṃ puruṣe jahātha bāṇaḥ śṛṅgaṃ śikharaḥ sraṃsatām itaḥ //
AVP, 5, 9, 4.2 sadānvā brahmaṇaspate tīkṣṇaśṛṅgodṛṣann ihi //
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 32, 6.1 pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi /
AVŚ, 4, 5, 1.1 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat /
AVŚ, 4, 6, 5.2 apāṣṭhācchṛṅgāt kulmalān nir avocam aham viṣam //
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 9, 4, 17.1 śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā /
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 46.1 kṣaumavacchaṅkhaśṛṅgaśuktidantānām //
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 2.1 nābhyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetāmūrṇāstukāṃ yā petvasyāntarā śṛṅge śvetasyācchinnastukasya /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.5 daśa daśa pādā ekaikasyāḥ śṛṅgayor ābaddhā babhūvuḥ //
Gopathabrāhmaṇa
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 3, 21, 18.0 mṛgaśṛṅgaṃ gṛhṇīyāt //
GB, 2, 1, 12, 6.0 udinnu śṛṅge sito mucyata iti //
GB, 2, 2, 6, 37.0 tad apy eṣābhyanūktā catvāri śṛṅgeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 3.1 anigupte jīvaśṛṅgaṃ nidadhāti //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Kauśikasūtra
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
KauśS, 4, 12, 1.0 sahasraśṛṅga iti svāpanam //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
Kāṭhakasaṃhitā
KS, 13, 4, 13.0 śyaineyaś śyeto 'yaśśṛṅgo 'surāṇām //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 4, 15, 10.0 ud vā anyaśṛṅge sito mucyate //
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 5, 9, 32.0 tasyāntarā śṛṅge śiro vyavadhāya viṣvañcaṃ vyarujat //
MS, 2, 13, 22, 1.1 svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 13, 4, 4.0 iḍe abhito 'thakāraṃ tasmācchṛṅge tīkṣṇīyasī stūpāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyasaṃhitā
TS, 1, 3, 6, 2.1 gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ /
TS, 6, 2, 8, 38.0 yām paśuṣu tām petvasyāntarā śṛṅge //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
Vaitānasūtra
VaitS, 3, 1, 25.1 mṛgaśṛṅgaṃ gṛhṇīyāt /
VaitS, 5, 2, 19.1 catvāri śṛṅgā abhy arcateti japati //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 36.0 aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati //
VārŚS, 1, 6, 2, 11.8 dviśṛṅgaikaśṛṅge /
VārŚS, 1, 6, 2, 11.8 dviśṛṅgaikaśṛṅge /
VārŚS, 1, 6, 5, 8.1 ekaśṛṅgayā pāśāṃś cātvāle 'nupraharati //
VārŚS, 1, 6, 5, 25.1 ūrje tveti taniṣṭha ekaśṛṅgayopatṛṇatti //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 2.2 śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām /
ĀpŚS, 19, 9, 3.1 purastātsviṣṭakṛtaḥ śṛṅgaśaphair upahomāñ juhoti //
ĀpŚS, 19, 9, 6.1 uttamāyāṃ śṛṅge anuṣajati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Ṛgveda
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 1, 8.2 sahasraśṛṅgo vṛṣabhas tadojā viśvāṁ agne sahasā prāsy anyān //
ṚV, 5, 2, 9.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe //
ṚV, 5, 43, 13.2 gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ //
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 55, 7.1 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat /
ṚV, 8, 60, 13.1 śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat /
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 9, 5, 2.1 tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati /
ṚV, 9, 15, 4.1 eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā /
ṚV, 9, 70, 7.1 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 48, 10.2 sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
ṚV, 10, 155, 2.2 arāyyam brahmaṇas pate tīkṣṇaśṛṅgodṛṣann ihi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 25.2 udasta iva hy ayam udāno yacchṛṅgam //
Arthaśāstra
ArthaŚ, 2, 12, 11.1 godantaśṛṅgapratīvāpo mṛdustambhanaḥ //
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 55.0 nāsikodaraoṣṭhajaṅghādantakarṇaśṛṅgāc ca //
Aṣṭādhyāyī, 6, 2, 115.0 śṛṅgam avasthāyāṃ ca //
Buddhacarita
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 10, 18.1 tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam /
BCar, 13, 40.1 cikṣepa tasyopari dīptamanyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram /
Carakasaṃhitā
Ca, Sū., 1, 69.1 viṇmūtracarmareto'sthisnāyuśṛṅganakhāḥ khurāḥ /
Mahābhārata
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 26, 9.1 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam /
MBh, 1, 26, 23.1 śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ /
MBh, 1, 26, 26.1 tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ /
MBh, 1, 52, 21.1 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ /
MBh, 1, 63, 6.1 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā /
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 1, 114, 13.5 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ /
MBh, 1, 124, 30.2 avatīrṇau gadāhastāvekaśṛṅgāvivācalau //
MBh, 1, 141, 22.10 tatastau giriśṛṅgāṇi parvatāṃścābhralelihān /
MBh, 1, 143, 21.1 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 1, 213, 12.38 ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm /
MBh, 1, 218, 48.2 bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā //
MBh, 2, 19, 3.1 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 3, 21, 33.2 tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat //
MBh, 3, 31, 9.2 avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata //
MBh, 3, 42, 15.2 śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ //
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 99, 2.2 samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ //
MBh, 3, 107, 5.1 śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam /
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 155, 79.1 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ /
MBh, 3, 155, 84.2 dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 157, 33.2 bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ //
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 167, 26.2 prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām //
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 44.1 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha /
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 3, 185, 47.1 tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param /
MBh, 3, 213, 13.2 tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ /
MBh, 3, 213, 14.1 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ /
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 262, 11.2 ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ //
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam //
MBh, 3, 266, 46.1 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham /
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 6, 7, 32.1 gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ /
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 9, 10.1 uttareṇa tu śṛṅgasya samudrānte janādhipa /
MBh, 6, 52, 11.1 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata /
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 83, 18.1 śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ /
MBh, 6, 83, 29.2 patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ /
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 106, 33.2 yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 7, 13, 24.2 cikrīḍatū raṇe śūrau saśṛṅgāviva parvatau //
MBh, 7, 14, 15.2 āvarjitagadāśṛṅgāvubhau śalyavṛkodarau //
MBh, 7, 31, 30.1 giriśṛṅgopamaścātra nārācena nipātitaḥ /
MBh, 7, 48, 16.1 vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam /
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 53, 40.2 śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi //
MBh, 7, 57, 26.2 hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān /
MBh, 7, 57, 28.1 suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca /
MBh, 7, 73, 16.2 ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva //
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 84, 21.2 dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 131, 116.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 136, 6.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 7, 163, 20.2 harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 8, 11, 6.2 yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa //
MBh, 8, 12, 8.3 nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 27, 42.1 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam /
MBh, 8, 30, 50.1 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram /
MBh, 8, 40, 105.2 manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam //
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 9, 10, 47.2 manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm //
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 13, 40.2 vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 12, 60, 25.1 laye ca saptamo bhāgastathā śṛṅge kalā khure /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 122, 3.1 tatra śṛṅge himavato merau kanakaparvate /
MBh, 12, 198, 3.2 avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam //
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 274, 5.1 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam /
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 330, 27.1 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ /
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 65, 38.2 asthibhiścopakurvanti śṛṅgair vālaiśca bhārata //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 80, 13.2 śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam //
MBh, 13, 80, 15.1 tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅ manogatam /
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 92, 7.2 meruśṛṅge samāsīnaṃ pitāmaham upāgaman //
MBh, 13, 94, 28.2 utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate /
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
Manusmṛti
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
ManuS, 5, 121.1 kṣaumavacchaṅkhaśṛṅgāṇām asthidantamayasya ca /
Rāmāyaṇa
Rām, Bā, 15, 11.2 śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam //
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Bā, 71, 22.1 suvarṇaśṛṅgāḥ sampannāḥ savatsāḥ kāṃsyadohanāḥ /
Rām, Ay, 3, 15.1 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ /
Rām, Ay, 48, 27.1 yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate /
Rām, Ay, 71, 20.2 dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau //
Rām, Ār, 2, 4.2 dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam //
Rām, Ār, 16, 24.1 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca /
Rām, Ār, 25, 4.2 jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam //
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ār, 37, 10.1 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Ār, 47, 17.1 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ār, 52, 1.2 dadarśa giriśṛṅgasthān pañcavānarapuṃgavān //
Rām, Ār, 63, 10.2 taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt /
Rām, Ār, 65, 26.2 sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau /
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 11, 25.1 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ /
Rām, Ki, 30, 11.2 pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva //
Rām, Ki, 30, 18.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān /
Rām, Ki, 39, 30.1 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ /
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 39, 51.2 śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam //
Rām, Ki, 40, 28.2 bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva //
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 41, 12.2 mahān hemagirir nāma śataśṛṅgo mahādrumaḥ //
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 41, 24.2 suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye //
Rām, Ki, 41, 38.1 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham /
Rām, Ki, 42, 15.1 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca /
Rām, Ki, 56, 4.2 avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā //
Rām, Ki, 62, 13.2 utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim //
Rām, Ki, 66, 37.1 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 91.1 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ /
Rām, Su, 1, 92.1 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ /
Rām, Su, 1, 93.1 jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃprabhaiḥ /
Rām, Su, 1, 98.2 nipatya mama śṛṅgeṣu viśramasva yathāsukham //
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 8, 20.2 śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ //
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 44, 35.1 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam /
Rām, Su, 51, 35.1 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam /
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 56, 1.1 tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ /
Rām, Yu, 17, 14.1 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ /
Rām, Yu, 31, 19.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān /
Rām, Yu, 31, 23.1 laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 77.1 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 42, 34.3 dhūmrākṣasya śiromadhye giriśṛṅgam apātayat //
Rām, Yu, 42, 35.1 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ /
Rām, Yu, 44, 18.1 akampanastu tad dṛṣṭvā giriśṛṅgaṃ samudyatam /
Rām, Yu, 46, 11.2 pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale //
Rām, Yu, 46, 16.2 dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam //
Rām, Yu, 47, 22.2 rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī //
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 71.1 rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ /
Rām, Yu, 47, 72.1 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ /
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 48, 48.1 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 49, 34.1 śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan /
Rām, Yu, 49, 36.2 śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ //
Rām, Yu, 54, 8.3 prāṃśubhir giriśṛṅgaiśca śilābhiśca mahābalāḥ //
Rām, Yu, 55, 8.1 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃśca vividhān bahūn /
Rām, Yu, 55, 9.1 tāni parvataśṛṅgāṇi śūlena tu bibheda ha /
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 48.2 utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena //
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 57, 87.1 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam /
Rām, Yu, 59, 16.1 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate /
Rām, Yu, 59, 22.2 śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ //
Rām, Yu, 59, 38.2 pādapair giriśṛṅgaiśca yugapat samabhidravan //
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 61, 38.2 śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā //
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 69, 13.1 te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ /
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 73, 11.1 tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ /
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 95, 17.2 giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān //
Rām, Yu, 105, 17.1 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ /
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Saundarānanda
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
SaundĀ, 18, 11.1 maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām /
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Agnipurāṇa
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
AgniPur, 2, 15.1 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ /
AgniPur, 2, 15.2 nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam //
AgniPur, 10, 8.1 hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum /
Amarakośa
AKośa, 2, 45.1 kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 3.1 ghaṭikālābuśṛṅgaṃ ca jāmbavauṣṭhādikāni ca /
AHS, Sū., 25, 26.1 tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam /
AHS, Sū., 26, 51.1 kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet /
AHS, Sū., 26, 51.2 skannatvād vātapittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet //
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 26, 56.1 vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt /
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 44.1 mṛdveṇudāruśṛṅgāsthidantavālopalāni na /
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 13.1 ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā /
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Cikitsitasthāna, 22, 2.2 śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam //
AHS, Kalpasiddhisthāna, 6, 7.2 vayobalavatāṃ dhātupicchaśṛṅgakhurādikam //
AHS, Utt., 1, 26.2 jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn //
AHS, Utt., 3, 56.1 gośṛṅgacarmavālāhinirmokaṃ vṛṣadaṃśaviṭ /
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 11, 36.1 ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṃ truṭī /
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 36, 50.2 sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ //
AHS, Utt., 37, 69.2 sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 32.1 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām /
BKŚS, 18, 318.1 tatas tuṅgeṣu raṃhantī bhaṅgaśṛṅgeṣu bhaṅgiṣu /
BKŚS, 18, 430.1 athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam /
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
BKŚS, 20, 79.2 prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe //
BKŚS, 20, 139.2 śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam //
BKŚS, 20, 419.2 dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam //
Daśakumāracarita
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Divyāv, 12, 384.2 kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ /
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Harivaṃśa
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 5, 42.2 śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām //
Kir, 16, 31.2 sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ //
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Kumārasaṃbhava
KumSaṃ, 1, 5.2 udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ //
KumSaṃ, 2, 43.1 utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ /
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
KumSaṃ, 6, 72.2 uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam //
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
KumSaṃ, 7, 63.2 prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni //
Kātyāyanasmṛti
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
Kūrmapurāṇa
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
KūPur, 1, 22, 29.2 bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ //
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 27.1 sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
KūPur, 1, 46, 29.1 śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 1, 46, 45.1 añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 1, 46, 50.1 tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
KūPur, 2, 35, 31.2 anādinityabhūtaye varāhaśṛṅgadhāriṇe //
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
Liṅgapurāṇa
LiPur, 1, 21, 25.2 dīptaśṛṅgaikaśṛṅgāya vṛṣabhāya kakudmine //
LiPur, 1, 21, 25.2 dīptaśṛṅgaikaśṛṅgāya vṛṣabhāya kakudmine //
LiPur, 1, 25, 22.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśaiḥ kṣālitais tathā /
LiPur, 1, 46, 12.2 saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ //
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 48, 1.3 nānāratnamayaiḥ śṛṅgaiḥ sthitaḥ sthitimatāṃ varaḥ //
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 32.2 supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ //
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
LiPur, 1, 80, 38.1 teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ /
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 89, 62.2 śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam //
LiPur, 1, 92, 21.1 pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ /
LiPur, 1, 94, 2.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam /
LiPur, 2, 6, 73.2 śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati //
LiPur, 2, 22, 6.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena vā /
LiPur, 2, 22, 12.2 etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānam abhiṣecayet //
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 38, 2.2 tāsāṃ śṛṅgāṇi hemnātha pratiniṣkeṇa bandhayet //
LiPur, 2, 41, 7.2 tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi /
LiPur, 2, 48, 10.1 tīkṣṇaśṛṅgāya vidmahe vedapādāya dhīmahi /
Matsyapurāṇa
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 2, 11.2 saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ //
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 48, 45.2 jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam //
MPur, 59, 11.2 sakāṃsyadohāṃ sauvarṇaśṛṅgābhyām atiśālinīm /
MPur, 82, 10.1 suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau /
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 11.1 payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ /
MPur, 113, 64.1 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe /
MPur, 113, 68.1 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai /
MPur, 113, 68.1 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai /
MPur, 113, 69.1 uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe /
MPur, 117, 2.1 khamullikhadbhirbahubhirvṛtaṃ śṛṅgaistu pāṇḍuraiḥ /
MPur, 117, 18.1 samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ /
MPur, 117, 20.1 himachattramahāśṛṅgaṃ prapātaśatanirjharam /
MPur, 118, 68.1 tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ /
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 1.3 tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam //
MPur, 121, 1.3 nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ //
MPur, 121, 21.1 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan /
MPur, 122, 53.1 sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ /
MPur, 122, 54.2 haritālamayaiḥ śṛṅgairdvīpamāvṛtya sarvaśaḥ //
MPur, 124, 97.1 uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam /
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 130, 23.2 sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat //
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 137, 2.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ /
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 140, 15.1 giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 153, 23.2 tasthau himagireḥ śṛṅge bhānumāniva dīptimān //
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
MPur, 154, 301.1 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam /
MPur, 154, 440.1 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 155, 18.1 himācalasya śṛṅgaistair meghajālākulairnabhaḥ /
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 163, 38.2 somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ //
MPur, 163, 40.2 śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ //
MPur, 163, 75.2 jātarūpamayaiḥ śṛṅgairapsarogaṇanāditam //
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 173, 14.2 pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ //
MPur, 174, 34.1 parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Megh, Pūrvameghaḥ, 62.2 śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 1.1, 2.2 puruṣadhvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 7, 13.2 tatra bhagaṃdarārśovraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasaṃniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭādvakṣyāmaḥ //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 13, 5.2 uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /
Su, Sū., 13, 8.1 tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Śār., 8, 26.2 sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite //
Su, Cik., 1, 102.1 catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā /
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 30, 38.1 sa śṛṅgair devacaritair ambudānīkabhedibhiḥ /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 5, 62.1 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni /
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 67.2 sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Utt., 12, 25.1 ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ /
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 21, 59.1 śṛṅgeṇāpahareddhīmānathavāpi śalākayā /
Su, Utt., 51, 52.1 śṛṅgavālakhurasnāyutvak samastaṃ gavām api /
Tantrākhyāyikā
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
Trikāṇḍaśeṣa
TriKŚ, 2, 33.2 śailāgre śikharaṃ śṛṅgaṃ dantaḥ prāgbhāra ityapi //
Viṣṇupurāṇa
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 5, 9, 4.2 śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau //
ViPur, 5, 11, 5.1 ahamapyadriśṛṅgābhaṃ tuṅgamāruhya vāraṇam /
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
ViPur, 5, 36, 20.1 patatā taccharīreṇa gireḥ śṛṅgamaśīryata /
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 23, 4.1 śṛṅgadantāsthimayaṃ takṣaṇena //
ViSmṛ, 23, 23.1 śṛṅgāsthidantamayānāṃ ca //
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
ViSmṛ, 86, 20.1 śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ /
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 87, 8.1 yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam /
Yājñavalkyasmṛti
YāSmṛ, 1, 185.1 takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 30.2 kirīṭasāhasrahiraṇyaśṛṅgam āvirbhavat kaustubharatnagarbham //
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
BhāgPur, 4, 6, 10.1 nānāmaṇimayaiḥ śṛṅgair nānādhātuvicitritaiḥ /
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 5, 493.1 atyuccagiriśṛṅgastho dṛṣṭaḥ śrīmānvṛkodaraḥ /
BhāMañj, 9, 43.2 rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ //
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1015.2 sumeruśṛṅge bhagavānsthito gaurīpatiḥ purā /
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 13, 1433.2 meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ //
BhāMañj, 17, 10.2 dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam //
Garuḍapurāṇa
GarPur, 1, 47, 39.1 śataśṛṅgasamāyukto meruḥ prāsāda uttamaḥ /
GarPur, 1, 68, 27.1 ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 97, 3.1 takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
GarPur, 1, 98, 6.1 daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam /
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
Hitopadeśa
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Kathāsaritsāgara
KSS, 1, 1, 18.2 saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī //
KSS, 1, 3, 61.1 praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
KSS, 3, 6, 89.2 śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ //
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 2, 262.2 vyomnā taddhimavacchṛṅgaṃ gṛhītakanakāmbujau //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 54.2 triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet //
KṛṣiPar, 1, 99.3 baddhvā śyāmalatāṃ śṛṅge liptvā tailaharidrayā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 199.2 karkaṭākhyā mahāghoṣā śṛṅganāmnī natāṅgyapi //
Narmamālā
KṣNarm, 2, 119.2 jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām //
Rasamañjarī
RMañj, 4, 6.2 ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
RMañj, 6, 215.1 ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam /
Rasaprakāśasudhākara
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
Rasaratnasamuccaya
RRS, 1, 11.2 uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ //
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RRS, 11, 122.2 sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //
Rasaratnākara
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, Ras.kh., 5, 49.1 prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet /
RRĀ, V.kh., 8, 3.1 tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /
RRĀ, V.kh., 8, 137.1 aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /
RRĀ, V.kh., 13, 83.1 viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /
RRĀ, V.kh., 20, 125.1 kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /
Rasendracintāmaṇi
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 14.1 meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
RCint, 8, 13.0 vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
Rasendracūḍāmaṇi
RCūM, 9, 29.1 mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
Rasārṇava
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
RArṇ, 6, 85.1 mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /
RArṇ, 6, 90.2 ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /
RArṇ, 6, 98.2 meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //
RArṇ, 8, 35.1 abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 161.1 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /
RArṇ, 17, 109.1 gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.1 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
Skandapurāṇa
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 9, 23.1 ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ /
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
SkPur, 13, 97.2 tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire //
SkPur, 13, 107.1 himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ /
SkPur, 13, 113.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
SkPur, 13, 115.1 kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ /
SkPur, 13, 121.2 śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 7.0 bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti //
Tantrāloka
TĀ, 16, 13.2 triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ //
TĀ, 16, 17.2 tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ //
Ānandakanda
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 14, 17.2 meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ //
ĀK, 1, 14, 21.1 śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti /
ĀK, 1, 19, 104.1 drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ /
ĀK, 1, 21, 97.2 maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
ĀK, 1, 23, 438.1 meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam /
ĀK, 2, 7, 58.1 kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam /
Āryāsaptaśatī
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 39.2, 6.0 ruruḥ bahuśṛṅgo hariṇaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 42.1 khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /
ŚdhSaṃh, 2, 12, 215.2 ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam //
ŚdhSaṃh, 2, 12, 249.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.2 ghanaṃ guru ca nibiḍaṃ śṛṅgākāraṃ ca śṛṅgikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 2.0 hariṇasyedaṃ hāriṇaṃ śṛṅgaṃ viṣāṇaṃ tacca khaṇḍitaṃ śakalīkṛtaṃ saṃkṣuṇṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 124.1 jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat /
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 1, 54.1 brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade /
GokPurS, 1, 54.2 tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā //
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
GokPurS, 10, 82.3 āryā śṛṅgāt samāgamya durgādevī nṛpottama //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 ṭaṅkaṇaṃ saubhāgyaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ mṛtaṃ śuddhaṃ tāmraṃ mṛtaṃ ruddhvā śarāvasaṃpuṭe vanopalaiḥ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
Haribhaktivilāsa
HBhVil, 4, 79.2 siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca /
HBhVil, 4, 79.3 govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā //
HBhVil, 5, 187.1 pratyagraśṛṅgamṛdumastakasamprahārasaṃrambhavalganavilolakhurāgrapātaiḥ /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 2.0 śāntavṛkṣamayāv ekaikaśṛṅgā dvitīyā dviśṛṅgā //
KauśSKeśava, 5, 8, 34-36, 2.0 śāntavṛkṣamayāv ekaikaśṛṅgā dvitīyā dviśṛṅgā //
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
Mugdhāvabodhinī
MuA zu RHT, 10, 3.2, 10.0 punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 9, 17.2 śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane //
ParDhSmṛti, 9, 19.1 śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca /
Rasasaṃketakalikā
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
Rasārṇavakalpa
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.1 śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 18.1 tṛtīyaṃ ca tataḥ śṛṅgaṃ saptadhā khaṇḍaśo gatam /
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 19, 44.2 vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā //
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 39, 30.2 naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 30.2 naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 11.2 pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 129.3 nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //
SkPur (Rkh), Revākhaṇḍa, 181, 23.1 tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale /
Uḍḍāmareśvaratantra
UḍḍT, 11, 5.1 mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet /