Occurrences

Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 1, 12, 6.0 udinnu śṛṅge sito mucyata iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 10.0 ud vā anyaśṛṅge sito mucyate //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
Mahābhārata
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 45.2 asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram //
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 12, 60, 25.1 laye ca saptamo bhāgastathā śṛṅge kalā khure /
MBh, 12, 122, 3.1 tatra śṛṅge himavato merau kanakaparvate /
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 13, 92, 7.2 meruśṛṅge samāsīnaṃ pitāmaham upāgaman //
Rāmāyaṇa
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Ki, 41, 38.1 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham /
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 56, 1.1 tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Saundarānanda
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
Agnipurāṇa
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
AgniPur, 2, 15.2 nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
Harivaṃśa
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
Kūrmapurāṇa
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 27.1 sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
KūPur, 1, 46, 29.1 śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 1, 46, 45.1 añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 1, 46, 50.1 tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
Liṅgapurāṇa
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 32.2 supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ //
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
Matsyapurāṇa
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 2, 11.2 saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ //
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 153, 23.2 tasthau himagireḥ śṛṅge bhānumāniva dīptimān //
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Suśrutasaṃhitā
Su, Ka., 5, 62.1 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni /
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 67.2 sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Bhāratamañjarī
BhāMañj, 13, 1015.2 sumeruśṛṅge bhagavānsthito gaurīpatiḥ purā /
Kathāsaritsāgara
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
Kṛṣiparāśara
KṛṣiPar, 1, 99.3 baddhvā śyāmalatāṃ śṛṅge liptvā tailaharidrayā //
Rasamañjarī
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Rasaratnākara
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, Ras.kh., 5, 49.1 prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet /
RRĀ, V.kh., 8, 3.1 tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /
RRĀ, V.kh., 20, 125.1 kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /
Rasendracintāmaṇi
RCint, 8, 13.0 vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
Rasārṇava
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 161.1 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /
Skandapurāṇa
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
Tantrāloka
TĀ, 16, 17.2 tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ //
Ānandakanda
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 249.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
Rasasaṃketakalikā
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
Rasārṇavakalpa
RAK, 1, 130.2 harīndarīrase nyasya gośṛṅge ca varānane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.2 vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā //
SkPur (Rkh), Revākhaṇḍa, 39, 30.2 naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //