Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 7, 3.3 sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ //
MBh, 6, 7, 35.2 varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param //
MBh, 6, 7, 49.3 śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ //
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 9, 10.2 varṣam airāvataṃ nāma tasmācchṛṅgavataḥ param //
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 13, 151, 26.2 śṛṅgavānmandaro nīlo niṣadho dardurastathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 93.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 106.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
Kūrmapurāṇa
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
Liṅgapurāṇa
LiPur, 1, 52, 47.2 śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā //
LiPur, 1, 100, 30.2 atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ //
Matsyapurāṇa
MPur, 113, 23.1 śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ /
MPur, 114, 85.1 śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ /
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 21.1 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
Bhāratamañjarī
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
Tantrāloka
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 12.1 śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //