Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 20.1 pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 86.1 phāṇitaṃ śṛṅgaveraṃ ca tailaṃ ca surayā saha /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Mahābhārata
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
Rāmāyaṇa
Rām, Bā, 1, 25.2 śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat //
Rām, Ay, 44, 1.2 āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati //
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ay, 105, 23.1 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha /
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 113, 4.1 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram /
Rām, Yu, 113, 20.1 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān /
Agnipurāṇa
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 6, 46.2 śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ //
Amarakośa
AKośa, 2, 624.1 ārdrakaṃ śṛṅgaveraṃ syādatha chattrā vitunnakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.1 śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca /
AHS, Cikitsitasthāna, 1, 54.1 athavā vṛṣagāṅgeyīśṛṅgaveradurālabhāḥ /
AHS, Cikitsitasthāna, 2, 16.2 uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ kucandanam //
AHS, Cikitsitasthāna, 3, 13.2 durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām //
AHS, Cikitsitasthāna, 3, 46.1 pippalī pippalīmūlaṃ śṛṅgaveraṃ vibhītakam /
AHS, Cikitsitasthāna, 7, 26.1 saśṛṅgaveraṃ yuñjīta tittiripratibhojanam /
AHS, Cikitsitasthāna, 16, 2.2 citrakācchṛṅgaverācca pippalyardhapalaṃ ca taiḥ //
AHS, Utt., 2, 66.2 śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ //
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
Kātyāyanasmṛti
KātySmṛ, 1, 446.2 bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacchṛṅgiṇāṃ viṣam //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 58.1 pippalīmaricaśṛṅgaverāṇi trikaṭukam //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 44, 65.2 saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Utt., 11, 17.2 saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ mukulāni jātyāḥ //
Su, Utt., 12, 44.1 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram /
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 25.1 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ /
Su, Utt., 40, 43.1 viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā /
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 40, 65.2 phalatvacaṃ vatsakasya śṛṅgaveraṃ ghanaṃ vacā //
Su, Utt., 40, 70.2 madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca //
Su, Utt., 42, 110.2 pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam //
Su, Utt., 47, 80.1 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni /
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 51, 24.1 kākādanī śṛṅgaveraṃ varṣābhūr bṛhatīdvayam /
Su, Utt., 51, 34.1 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam /
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 37.0 haridrāśṛṅgaverakandau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 110.1 guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ /
Garuḍapurāṇa
GarPur, 1, 142, 12.1 śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ /
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 2.2 mahauṣadhaṃ śṛṅgaveraṃ nāgaraṃ viśvabheṣajam //
MPālNigh, 2, 5.1 ārdrakaṃ śṛṅgaveraṃ tat kandauṣadhamudāhṛtam /
Rasamañjarī
RMañj, 3, 74.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RMañj, 6, 77.2 śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //
RMañj, 6, 83.2 śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
Rasaprakāśasudhākara
RPSudh, 3, 62.2 bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ //
RPSudh, 6, 18.2 munipatrarasenāpi śṛṅgaverarasena vā //
Rasaratnasamuccaya
RRS, 2, 140.0 jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //
RRS, 3, 96.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RRS, 12, 19.2 jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ //
RRS, 12, 40.1 rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 12, 64.2 śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ //
RRS, 12, 140.3 śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ //
Rasendracintāmaṇi
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rasendracūḍāmaṇi
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
Rasendrasārasaṃgraha
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 320.1 śṛṅgaveraviḍaṅgau ca bhṛṅgabhallātakauṣadham /
RSS, 1, 326.1 śṛṅgaverasya mūlāni nirguṇḍī kauṭajaṃ phalam /
Rasārṇava
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 10, 52.2 maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 25.1 sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam /
RājNigh, Pipp., 27.2 śṛṅgaveraṃ mahījaṃ ca saikateṣṭam anūpajam //
Ānandakanda
ĀK, 1, 4, 143.1 matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā /
ĀK, 1, 4, 347.1 mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam /
ĀK, 1, 17, 39.2 sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
Bhāvaprakāśa
BhPr, 6, 2, 45.2 ūṣaṇaṃ kaṭubhadraṃ ca śṛṅgaveraṃ mahauṣadham //
BhPr, 6, 2, 50.1 ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā /
BhPr, 6, 8, 197.4 so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 27.2 varṣābhūśṛṅgaverābhyāṃ māṇakena viśeṣataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 58.1 dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena /
Yogaratnākara
YRā, Dh., 37.1 śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca /
YRā, Dh., 185.2 śṛṅgaverarase vāpi viśudhyati manaḥśilā //
YRā, Dh., 389.1 ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā /