Occurrences

Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Ānandakanda

Agnipurāṇa
AgniPur, 6, 46.2 śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 13.2 durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām //
AHS, Cikitsitasthāna, 7, 26.1 saśṛṅgaveraṃ yuñjīta tittiripratibhojanam /
Suśrutasaṃhitā
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Garuḍapurāṇa
GarPur, 1, 142, 12.1 śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ /
Ānandakanda
ĀK, 1, 4, 347.1 mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam /