Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Carakasaṃhitā
Kāśikāvṛtti
Bhāgavatapurāṇa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
Gautamadharmasūtra
GautDhS, 3, 7, 1.1 tad āhuḥ katidhāvakīrṇī praviśatīti //
Jaiminīyabrāhmaṇa
JB, 1, 362, 1.0 tad āhuḥ katidhāvakīryamāṇaḥ praviśatīti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 2.2 dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ //
Taittirīyāraṇyaka
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Ṛgveda
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
Carakasaṃhitā
Ca, Śār., 1, 3.1 katidhā puruṣo dhīman dhātubhedena bhidyate /
Kāśikāvṛtti
Bhāgavatapurāṇa
BhāgPur, 3, 6, 11.1 atha tasyābhitaptasya katidhāyatanāni ha /
BhāgPur, 3, 7, 37.1 tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṃkramaḥ /
BhāgPur, 3, 10, 1.3 prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ //
BhāgPur, 3, 21, 4.2 sasarja katidhā vīryaṃ tan me śuśrūṣave vada //
Āyurvedadīpikā