Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śāktavijñāna
Paraśurāmakalpasūtra

Liṅgapurāṇa
LiPur, 1, 107, 50.2 darśayāmāsa viprāya bālendukṛtaśekharam //
LiPur, 2, 23, 7.2 prativaktraṃ trinetraṃ ca śaśāṅkakṛtaśekharam //
Matsyapurāṇa
MPur, 83, 24.2 puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
Bhāratamañjarī
BhāMañj, 1, 1135.2 uttiṣṭhālokaya guhāṃ gireruddālyaśekharam //
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 13, 246.1 nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām /
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1569.1 tārakopaplutā devāḥ purā śītāṃśuśekharam /
BhāMañj, 13, 1728.2 tadgirā vaiṣṇavaṃ dhāma vipluṣṭācalaśekharam //
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Rasaprakāśasudhākara
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Rasārṇava
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
Ānandakanda
ĀK, 1, 2, 201.1 rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
Śāktavijñāna
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //