Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Manusmṛti
Amarakośa
Kātyāyanasmṛti
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Śyainikaśāstra

Atharvaveda (Paippalāda)
AVP, 1, 61, 4.2 ayaṃ jarimṇaḥ śevadhir ariṣṭa iha vardhatām //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 12, 2, 2.2 jane priyam iva śevadhiṃ takmānaṃ pari dadmasi //
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 14.2 praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi //
AVŚ, 6, 123, 1.1 etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ /
AVŚ, 7, 53, 5.2 ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām //
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 4, 14.1 yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā /
Kaṭhopaniṣad
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
Ṛgveda
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
Ṛgvedakhilāni
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
Manusmṛti
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
Amarakośa
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 837.2 divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet //
Viṣṇusmṛti
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
Abhidhānacintāmaṇi
AbhCint, 2, 106.2 hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
Kathāsaritsāgara
KSS, 5, 2, 127.2 śevadhiḥ śūravidyasya viśeṣajño viśāṃ patiḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //