Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 70.2, 2.0 grāsārthaṃ ghanahemādīnām iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 11.0 bhāgairiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 3.0 citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //